A 376-17 Ṛtuvarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 376/17
Title: Ṛtuvarṇana
Dimensions: 26.4 x 11.3 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1827
Remarks:


Reel No. A 376-17 Inventory No. 51531

Title Ṛtuvarṇana

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features This text explains about the seasons.

Manuscript Details

Script:Devanagari

Material:paper

State:complete

Size:26.4 x 11.3 cm

Binding Hole:

Folios:11

Lines per Folio:9–10

Foliation:figures in both margin of the verso, beneth the title: ṛtuva.and śrī

Illustrations:

Scribe:

Date of Copying:

Place of Copying:

Donor:

Owner / Deliverer:

Place of Deposit:NAK

Accession No.:4/1827

Edited MS:

Manuscript Features

In four cantos there is explanations of four seasons

Excerpts

=== Beginning ===

śrīgaṇeśāya namaḥ ||

pracaṇḍasūryaḥ spṛhaīyacandramāḥ sadāvagāhakṣhatavārisaṃcayaḥ ||

dinātaramyobhyupaśāntamanmatho nidāghakālaḥ samupāgataḥ priye || 1 ||

niśāḥ śaśaṃkakṣhatanīlarājayaḥ kvacid vicitraṃ jalayantramandiram ||

maṇiprakārāḥ sarasaṃ ca candanaṃ śucau priye yāṃti janasya sevyatām || 2 ||

suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikaṃpitaṃ madhuḥ (!) ||

sutaṃ trigītaṃ madanasya dīpanaṃ śucau niśīthe ʼnubhavaṃti kāmina || 3 || (fol. 1v1–4)

=== End ===

ramyaḥ pradoṣasamayaḥ paṭucaṃdrakāṃtiḥ

puṃskokilasya virutaṃ pavanaḥ sugaṃdhiḥ ||

mattadvirephavirutaṃ niśi sīdhupānaṃ

sarvaṃ hi sādhanam iti kusumāyudhasya || 35 ||

bahukusuma suramyaḥ kāmināṃ kāmabhūtaḥ

pathikajanavadhūnāṃ cittasaṃtāpahetuḥ ||

madhukarapikanādair jātavāde prapaṃcaḥ

pradiśatusukhamāśu prāyaśas te vasantaḥ || 36 ||

malayapavanaviddhaḥ kokilārāvaramyo

madhurasurabhisaṃgāl - labdhagaṃdhapravaṃdhaḥ ||

vivudhakaramayukhaiśceṣṭamānaḥ samaṃtād

bhavatu tava vasantaḥ kāla eṣopi vṛddhyai || 37 || || (fol. 10v9–11r3)

=== Colophon ===

iti kālidāsakṛtau ṛtuvarṇane mahākāvye vasantavarṇano nāma ṣaṣtḥaḥ sarggaḥ samāptam ṛtuvarṇanam || 6 || ||

kānte vasantasamaye vada kiṃ tarūṇāṃ kiṃ kṣhīyate virahiṇāṃ muragaḥ kimeti ||

kiṃ kurvate madhukarā madhupānamattāḥ kīdṛgvanaṃ hi vipulaṃ hariṇāstyajaṃti ||1 || || davavikalam asyārthaḥ || śubham || || || (fol. 11r4–6)

Microfilm Details

Reel No. A 376/17

Date of Filming 05-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 29-07-2003

Bibliography