A 376-19 Karṇāmṛta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 376/19
Title: Karṇāmṛta
Dimensions: 28.7 x 12 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2238
Remarks:


Reel No. A 376-19 Inventory No. 30562

Title Karṇāmṛtaśataka

Remarks = kṛṣṇavallabhāṭīkā commentary on Vilvamaṃgala’s Karṇāmṛtaśataka by Śrigopāla Bhaṭṭa

Subject Kāvya

Language Sanskrit

Text Features explains about the god kṛṣṇa and the gopinīs

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged by the insects

Size 28.1 x 12.0 cm

Folios 31

Lines per Folio 18-19

Foliation figures in right-hand margin of the verso, marginal title: karṇāmṛta and ṭīkā at the top margin of first folio

Place of Deposit NAK

Accession No. 4/2238

Manuscript Features

exp.1 karṇāmṛtaṭikā / svastio śrīmadbharadvājamaharṣivaṃśodbhava sukulopanāmakendirānandopādhyāyasūrisūnor gāyatrīdevymajasya śrīmadgopīnāthopādhyāyasyedaṃ || patrasaṃ || saṃlhyā 31

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīkṛṣṇaparamātmane namaḥ||

cūḍācuṃvitacārucaṃdrakacamatkāra vrajabhrājitaṃ

dīvyanmaṃjumaraṃdapaṃkajamukhabhrūnyatyadiṃdiṃdiraṃ ||

rajyadveṇu samūlarokavilasad viṃvādharoṣtḥaṃ mahaḥ

śrīvṛndāvanakuṃjakelilalitaṃ rādhāpriyaṃ prīṇaye || 1 ||

kṛṣṇakarṇāmṛtasyaitāṃ ṭīkāṃ śrīkṛṣṇavallavāṃ ||

gopālabhattaḥ kurute drāviḍāvaninirjjaraḥ || 2 || (fol. 1v1–3)

End

kiṃ kurvat | mṛdūnisarasāni yāni muralīravāevāmṛtāni taiḥ sahānusmarat | yadā yadā muralīdhvanir bhavati tadā tadā mām anusmarad ityarthaḥ | yad vā | anusmarad iti locanaviśeṣaṇaṃ | anusmarat prākdṛṣṭam iti śeṣaḥ | aṃtaḥkaraṇasya locana tādātmyāpannatvāt | tava muralīnādāmṛtāni tava vibhavaṃ ca sphuraṃ tvityarthaḥ kīdṛśaiḥ | anugraheṇa kṛpayā dvigeṇe viśāle locane yeṣu taiḥ | rucirā chaṃdaḥ | jabhau jasogiti rucirā catur grahaiḥ || 112 || || kṛṣnakarṇamṛtasyaiṣā tīkāśrīkṛṣṇavallabhā ratiṃtanotvavirataṃ śrīkṛṣṇacarnābjayoḥ ||1|| (fol. 31r18–31v4)

Colophon

iti śrīmadrāviḍaharivaṃśabhattaikacaraṇaśaraṇa śrigopālabhattaviracitā śrīkṛṣṇa karṇāsmṛtaṭīkā śrīkṛṣṇavallabhā samāptā || śrīkṛṣṇārpaṇam astu || śrīgopālāya namaḥ || śrikṛṣṇa gopījanavallabhāya namaḥ || (fol. 31v7–8)

Microfilm Details

Reel No. A 376/19

Date of Filming 05-07-1972

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 26

Catalogued by JU\MS

Date 31-07-2003

Bibliography