A 376-2 Ṛtusaṃhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 376/2
Title: Ṛtusaṃhāra
Dimensions: 29 x 11.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2438
Remarks:


Reel No. A 376-2

Title Ṛtusaṃhāra

Remarks with the commentary Candrikā by Maṇirāma (son of Nīlakaṇṭha)

Author attributed to Kālidāsa

Subject Kāvya

Language Sanskrit

Reference SSP 678

Manuscript Details

Script Devanagari

Material paper

State complete

Size 11.5 x 29.0 cm

Folios 36

Lines per Folio 6–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ṛtusaṃ and in the lower right-hand margin under the word guru

Date of Copying VS 1925

Place of Deposit NAK

Accession No. 4‒2438

Manuscript Features

The text from the 24th stanza of the 3rd sarga up to the middle of the 2nd stanza of the 4th sarga (between 21r and 21v) is missing, although the folios seem to be complete.

Excerpts

Beginning

śrīrāmaḥ śrīgaṇeśo vijayate ||

yaḥ samastaviduṣāṃ śiromaṇir yena rājati sabhā vipaścitāṃ ||

taṃ mahīśvarakṛtāṃ dhrivaṃdana(!) nīlakaṇṭhapitaraṃ namāmy ahaṃ || 1 ||


śṛṃgāraikapradhānaṃ yad ṛtusaṃhāranāmaka(!) ||

kāvyaṃ tat kālidāsīyaṃ vyākhyāsye haṃ yathāmati || 2 ||


apracāratamomagnāṃ(!) kālidāsakṛtir yataḥ ||

kriyate taś caṃdrikeyaṃ vibudhānaṃdadāyinīṃ(!) ||

(fol. 1v1–3)


«Sub-colophons»

iti kālidāsakṛtā datu(!)saṃhāragrīṣmavarṇane prathamaḥ sargaḥ || 1 || (fol. 8v6)

iti śrīkālidāsakavivarāgnaṇīviracite ṛtusaṃhāre prāvṛḍvarṇane dvitīyaḥ sargaḥ || 2 || (fol. 15r5)

iti śrībhāradvājagotrotpannamaṇirāja(!)viracitāyāṃ ṛtusaṃhāravyākhyāyāṃ dvitīyasargaḥ || 2 || (fol. 15r7)

iti śrīkālidāsakṛtāv ṛtusaṃhāre hemaṃtavarṇana(!) nāma caturthaḥ sargaḥ || || (fol. 25r5)

iti bhāradvājamaṇirāmaḥ paṃcamaḥ sargaḥ ||○|| ||○|| ||○|| ||○|| ||○|| ||○|| ||○|| ||○|| ||○|| ||○|| ||○|| ||○|| ||○|| (fol. 29r8)

iti śrīkavikālidāsakṛtau ṛtusaṃhārakāvye vasantavarṇanaṃ nāma ṣaṣṭhaḥ sargaḥ || samāptaḥ || (fol. 35v4)

iti dvāra(!)dvājamaṇirāmaviracitāyāṃ ṛtusaṃhāracaṃḍikābhidhāyāṃ ṭikāyāṃ(!) ṣaṣṭhaḥ sargaḥ samāptaḥ || (fol. 36r2)


End

pūjito na jagadīśvaro mayā nāpi viśvajananī susevitā ||

pitaṃ(!) nijecchayā tatra sadgurukṛpaiva kāraṇam ||

vedacaṃdravasubhūmivatsare māghasūryasitapaṃcamītithau ||

vyomapuṣkaranar(!) mitākṛtiḥ 700 pūritā hi maṇirāmaśamarṇa(!) ||

(fol. 35v6–36r2)


Colophon

graṃthasaṃkhyā samūlā || 1100 iti samvat 1925 sāla miti kārttikabadi 5 roja 3 subham subhm(!) || cha || cha || cha || cha || cha || rāma rāma rāma etc.

yādṛṣṭaṃ(!) pūstakaṃ(!) dṛṣṭā tādṛṣṭaṃ likhitam mayā

yadi suddho bha(!) suddho vā mama doṣo na dīyete(!) || 1 ||

hari hari hari etc.

(fol. 36r2–5)


Microfilm Details

Reel No. A 376/2

Date of Filming 04-07-1972

Exposures 39

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 15-05-2009

Bibliography