A 376-3 Khaṇḍapraśasti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 376/3
Title: Khaṇḍapraśasti
Dimensions: 22 x 9.1 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7280
Remarks:


Reel No. A 376-3 Inventory No. 33618

Title Khaṇḍapraśasti

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.0 x 9.1 cm

Folios 22

Lines per Folio 8

Foliation figures in both margin of the verso

Scribe Kṛṣṇa‥‥brāhmaṇa

Date of Copying VS1856

Place of Deposit NAK

Accession No. 5/7280

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrījagadaṃvāyai namaḥ || śrīrāmacaṃdrāya namaḥ ||

kṛtakrodhe yasmin vibudhanagarīmaṃgalaravā 

na vā taṃ kā laṃkā samajani vanaṃ vṛścati sati ||

sadāsītākāṃta praṇatimativikhyāta mahimā 

hanumān avyād vaḥ kapikulaśiśemaṃḍalamaṇiḥ || 1 ||

vipat puchānucho chalitajalagarbhaṃ nidhir apāṃ 

nāthaḥ pāthaḥ pṛthullula bahura choviyadanut ||

nidhir bhāsāmaurvo dinapatir abhūdaurvadahanaś (!)

calat kāye yasmin sa jayati harir mīna vapuṣā || 2 (fol. 1v1–5)

End

preṃkhadvājitaraṃgamunmadagajagrāhapragalbhaṃ

bhaṭavyābalāt sphuṭapuṃḍarīkanilayaṃ ḍiṃḍīrapiṃḍāvaliṃ (!) ||

ślechānīkamahārṇavaṃ suvipulaṃ sagrāmakalpāvadhau

yaścarvāgnir ivānavat ya susavaḥ kalyāṇikā kalkānikālkī hariḥ 1 (fol. 21v5–7)

Colophon

iti śrīmadasanamad viracitāyāṃ khaṃḍapraśasti samāpṭā || || (fol. 21v7)

miti asādḥa vadi 8 maṃ. saṃvat 1856 || likhitaṃ (kṛṣṇanamaṣnorā) (!) brāhmaṇasya || khaṃḍa praśasti || śrī rāma padma (fol. 22v4–5)

Microfilm Details

Reel No. A 376/3

Date of Filming 04-07-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 12-08-2003

Bibliography