A 376-6 Khaṇḍayugmabandha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 376/6
Title: Khaṇḍayugmabandha
Dimensions: 29.6 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali
Subjects: Kāvya
Date:
Acc No.: NAK 4/2283
Remarks:


Reel No. A 376-6 Inventory No. 33622

Title Khaḍgayugmabandhaṭīkā

Remarks a commentary in Buddhisāgara Parājlī’s Khanḍgayugmabandha

Subject Kāvya

Language Nepali

Text Features explains about the reading method of khaḍgayugmavandha

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 11.5 cm

Folios 4

Lines per Folio 6–7

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/2283

Manuscript Features

Excerpts

Beginning

khaḍgayugmavandha padḥne kuṃjī-

  1. khaḍgako duī bhāga huncha-1 bhāga khaḍga | dosro bhāga mutḥa |
  2. khaḍgamutḥako sandhi akṣara 5 vāra paḍhna hunegarī śliṣṭa pārī racanā garnuparcha ra khaḍga agāḍi paṭṭi dhāratirako paṃktimā milne garī so sandhi akṣarabāṭā padḥna śuru garnuparcha | (fol. 1v1–4)

End

  1. supravuddheṣu lokānāṃ sadaiva hitacintaye

nepālarājarājaśrī mahendravīravarmasu

sukhaṃ prajāyojayatsu satpaṃcāyata vartmasu

surabhāṣāṃ samuddhartuṃ vāṃcā kācana sambhavet

  1. tepānānāṃ tapojñānāṃ maheśvarya sukhaprade

deśe kūlīnabhūpeśrī samṛddhe viśvasaṃmate

tejasā ṅṣatriyāṇāṃ ca brahmaṇyānāṃ samedhite

te vidhvāmsaḥ kathaṃ naśyuḥ svasaṃskṛtivikasvarāḥ

yasari 2 khaḍgamā 22 akṣara 5 paṭaka dekhi 2 paṭakasaṃma padḥanu parne garī śleṣa pāriyekā chan | (fol. 3v5–4r5)

Colophon

Microfilm Details

Reel No. A 376/6

Date of Filming 04-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-08-2003

Bibliography