A 376-7 Kuvaravīrarājaprakāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 376/7
Title: Kuvaravīrarājaprakāśikā
Dimensions: 25 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/540
Remarks:


Reel No. A 376-7 Inventory No. 37348

Title Kuvaravīrarājaprakāśikā

Subject Kāvya

Language Sanskrit

Text Features explains about the kuvara kings of Nepal.

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 11.0 cm

Folios 9

Lines per Folio 10

Foliation figures in left margin of the verso

Place of Deposit NAK

Accession No. 3/540

Manuscript Features

Missing folio 1v

Excerpts

Beginning

/// kṛtvāryā vidhatīrtharāja savidhe padhyān avadhyāt ataḥ ||

yāvad guhyamaheśiveśitaśilā jālā ca tenevane

senevānugatā parāsidalane yenādikalyāṇinā 5 ||

tat sūnuś ca vasūna dūnajanatā saṃkalpakalpadrumo

nāmnā dhyāta kṛtir babhūva raṇājid varmāsa dharmādaraḥ

nepālāvaniśakracakravijayā saktāṛsīmantinī

netrāropababhūva vurindumaṇayo yac-candrahāsodayeḥ || 6 || (fol. 2r1–5)

End

idānīṃkenaitad dvijakulamanācāravikalaṃ

kutobhyastaṃ śāstraṃ praśithilamivā bhāti sudhiyām ||

prajāvādhā ka(!) kasmāt kathamiti vimṛgyāniśamayaṃ

mahārājolokot(!) karamapicarīkarttu sukhinam 99 ||

asya saṃtatiparaṃparāpi gorakṣarājavaramantritāyutā āyugāntam anusṛtyatāmimām evarājapadavīṃ vivarddhatāṃ 100 || (fol. 9v11–10r4)

Colophon

ravi padhyāvinārthāṃtyavarṇaguṃphita sajñinā ||

racite yaṃcakuvaravirarāja prakāśikā 1 | śubhambhūyāt || || || || || (fol. 10r4–5)

Microfilm Details

Reel No. A 376/7

Date of Filming 04-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-08-2003

Bibliography