A 377-14 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 377/14
Title: Kirātārjunīya
Dimensions: 27.1 x 9.7 cm x 69 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/416
Remarks:


Reel No. A 377-14 Inventory No. 35307

Title Kirātārjunīya and Subodhaṭīkā

Remarks The text covered is Kirātārjunīya and a commentary on it.

Author Bhāravi, Śrīḍalana

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–69

Size 27.1 x 9.7 cm

Folios 69

Lines per Folio 8–9

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/416

Manuscript Features

Excerpts

«Beginning of the root text:»

śriyaḥ kurūṇām adhipasya pāli(!)nīṃ

prajāsu vṛttiṃ yam ayuṃkta vedituṃ

sa varṇṇaliṃgī viditaḥ samāyayau

yudhisthi(!)raṃ dvaitavane vanecaraḥ || || (fol. 1v4–5)

«Beginning of the commentary:»

❖ oṃ namaḥ śrīgaṇeśāya ||

(mājagedrān) samālokya, śrīmaḍḍalaṇa(!)śarmmaṇā ||

kirāte kriyate ṭīkā subodhākhyā manoramā ||

abhilakhi(!)tasiddhyarthaṃ prāk maṅgalaṃ karttum arhatīty āśayena śrīśabadam ādau prayuktavān kaviḥ || sarggabandho mahākāvyam ucyate tasya lakṣaṇaṃ | āśīr nnamaskriyā vastunirddeśo vāpi tanmukhaṃ || ity etasya mahākāvyatvāt prathamaṃ vastunirddeśam eva karoti || ||

sa vanecaraḥ dvaitavane dvaitanāmni vane yudhisthi(!)raṃ samāyayau saṃgato bahūva vanecara iti saptamyāḥ kṛti bahulam iti saptamyaluk saḥ kaḥ yaṃ ayukta (!) preritavān kiṃ karttum ity āha || kurūṇāṃ kurudeśānām adhipasya duryyodhanasya prajāsu prajāviṣaye śriyaḥ pāli(!)nīṃ vṛttiṃ nivedituṃ śriyaḥ iti karmmaṇi ṣāṣṭī pālinīm it pāla-rakṣaṇe pālayatīti (lyut) ṭitvāt ṅīp pālinīti pāṭhāntaraṃ pālikāṃ vṛttiṃ ceṣṭām ity arthaḥ || pālitum śīlam asyeti tācchilye ṇiniḥ<ref name="ftn1">There must be upapada if we are to apply the the sūtra supyajātau ṇinistācchīlye, which is applied by the commentator, seems not appropriate, but natural and suitable way to form the word pālinī, it is better to apply the sūtra nandigrāhipacādibhyo lyuṇinyacaḥ.</ref> caraḥ kiṃbhūtaḥ varṇṇaliṅgī varṇṇino brahmacāriṇo liṅgam asyāsti sa tathā

tapasviliṅgino dhūrttāḥ śilpapaṇyopajīvinaḥ |

carācareṣu sarvvatra, pibaṃto jagatāṃ mataṃ ||

brahmacāri(cidbhavān) varṇṇā brahmacāriṇaḥ ,

caraḥ kiṃbhūtaḥ viditaḥ jñātaḥ nāvijñātaḥ paraṃ praviśid iti vacanāt yadvā viditaḥ jñātavān jñātvā samāgata ity arthaḥ | yadvā vedanaṃ vid kvip vit-saṃjñātā asya viditaḥ jñātavān tārakāditvo(!)ditaca(!) aparaḥ pakṣaḥ sa caraḥ vane samāyayau kiṃbhūte vaneʼvane viṣṇuvane rakṣakair āśriya iti capalopalakṣaṇā pañcamī śrīyaṃ prāpya prajāsu pālinīṃ vṛttiṃ vedituṃ yam ayuṅkta yadvā kurūṇāṃ śriyoʼdhipasya pālinīṃ vṛttiṃ kuruvaṅgāṅgādīnāṃ bahutvāt bahuvacanaṃ vaṃśasthaṃ vṛttaṃ || 1 || || (fol. 1v1–2r8)

«End of the root text:»

parītam ukṣāvajaye jayaśriyā,

nadantam uccaiḥ kṣatasindhurodhasaṃ

dadarśa puṣṭiṃ dadhataṃ sa śāradī(!)

sa vigrahaṃ darpam ivādhipaṃ gavāṃ || || s s s s s s s || (fol. 69v7–8)

«End of the commentary:»

rātrau gāvaś carantīti ata eva gāṃ pṛthivīṃ javena vegena patituṃ gaṃtuṃ apārayantaḥ aśaktāḥ ūdhaso gurutvāt ūdhaso anaṅ ity atra strīgrahaṇaṃ karttavyam ity ato nañsamāsānto na bhavati kuṇḍodho dhenukam(!) ity atra pratyudāharaṇāt || 10 || || (fol. 69v5–7)

«Sub-colophons:»

iti śrīḍalaṇaviracitakirātaṭīkāyāṃ prathasaḥ (!) sarggaḥ || || 1 || (fol. 23r2–3)

iti kirārārjjunīyamahākāvyasa śrīḍalanakṛtasubodhaṭīkāyāṃ tṛtīyaḥ sarggaḥ || || 3 || (fol. 65v4)

Microfilm Details

Reel No. A 377/14

Date of Filming 05-07-1972

Exposures 72

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-12-2007

Bibliography


<references/>