A 377-15 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 377/15
Title: Kirātārjunīya
Dimensions: 27.8 x 12.5 cm x 89 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1061
Remarks:


Reel No. A 377-15 Inventory No. 35239

Title Kirātārjunīya

Author Bhāravi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 14–31 and 35–105

Size 27.8 x 12.5 cm

Folios 89

Lines per Folio 6–10

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1061

Manuscript Features

The folios 74 and 102 are double mentioned but text is not repeated.

Excerpts

Beginning

/// naḥ ||

janayaṃty acirāya saṃpadām

apraśaste khalu cāpalāśrayaṃ || 41 ||

atipātitakālasādhanā-

svaśarīreṃdriyavargatāpinī ||

janavan na bhavaṃtam akṣamā

nayasiddher apanetum arhati || 42 ||

upakārakam āyater prasavaḥ

karmmaphalasya bhūriṇaḥ

anapāyi nibarhaṇaṃ dviṣāṃ

na titikṣāsamam asti sādhanaṃ || 43 || (fol. 45v1–4)

End

asaṃhāryotsāhaṃ jayinim udayaṃ prāpya tarasā

dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ ||

svadhāmnā lokānāṃ tam upari kṛtasthānam āmarās

tapolakṣmyā dīptaṃ dinakarakṛtam ivoccair upajaguḥ ||

vraja jaya ripulokaṃ pādapadmānataḥ san

gadita iti bhavena ślāghito devasaṃghaiḥ ||

nijagṛham atha gatvā sādaraṃ pāṇḍuputro

dhṛtagurujayalakṣmī(!) dharmasūnuṃ nanāma || 48 || (fol. 103v6–9)

Colophon

iti śrīkirātārjunīye mahākāvye lakṣmyaṃke bhāravikṛtau mahādevavarapradāno nāmā ʼṣṭādaśaḥ sargaḥ || || ❁ || || śrīmahādevāya namaḥ || śrīpra(!)mātmane namaḥ || śrīnārāyanā(!)ya || (fol. 103v9–10)

Microfilm Details

Reel No. A 377/15

Date of Filming 05-07-1972

Exposures 94

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r and 63v–64r

Catalogued by BK

Date 28-12-2007

Bibliography