A 377-3 Rāmāryaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 377/3
Title: Rāmāryaśataka
Dimensions: 22.4 x 10.8 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1830
Acc No.: NAK 5/4155
Remarks: by Mahāmudgalabhaṭṭa; with commentary Padārthadīpikā by the author


Reel No. A 377-3

Title Rāmāryaśataka

Remarks with auto-commentary Padārthadīpikā

Author Mudgalabhaṭṭa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.4 x 10.8 cm

Binding Hole

Folios 41

Lines per Folio 10

Foliation figures in the lower right margins of the verso

Place of Deposite NAK

Accession No. 5-4155

Manuscript Features

The mūla is written in the centre of the pages, the commentary below and above of it. With marginal corrections and additions.

Excerpts

Beginning

śrīrāmāyanaḥ(!) ||
tvayi vimukhe makhamukhye sakhye nānyasya kasya jīvāmi
jīvāmi tu bhavadarpitavasanā śatamātrajīvanāḥ sarve || 1 ||
paritaḥ paśyasi paritaḥ śṛṇoṣi parito jagad vijānāsi
yagma(?) rāma kiṃ tadaṃtar na śṛṇoṣi na vīkṣase na vā vetsi || 2 || (fol. 1v4-7)

jānāti bhūpam alpo nālpaṃ jānāti bhūpa īty(!) etat |
ucitaṃ sakalam avijñe sarvajñe tvayy adaḥ kathaṃ ślāghyaṃ || 3 || (fol. 2r4-5)

śrīgaṇeśāya namaḥ ||
sītalatāsamāsaktaṃ rāma kalpamahīruhaṃ |
sakalaṃ śītalachāyāṃ śrāṃtiviśrāṃtidaṃ bhaje || 1 ||
śrīmanmudgalabhaṭṭena rāmacaṃdra(pra)bhoḥ(?) kṛtā ||
āryāvṛtta(s tv astistasyā?) vyākhyānaṃ kriyate sphuṭaṃ || 2 ||

tatra prathamaṃ vṛttaṃ tvayīti | he rāmabhadra tvayi sakalāṃtaryāminīśvare vimukhe 'nanukūle sasiśravaṇādibhaktyārādhitatvād ity arthaḥ | kīṃ(!)lakṣaṇe tvayi makhamukhye makheṣu yajñeṣu mukhye pradhāne yajño ha vai viṣṇur iti śruteḥ ījyatvena karmaphala⟪vā⟫[[dā]]tṛtvena vā mukhyatvaṃ evaṃbhūtaṃ tvāṃ vihāyānyasya kasya devatāṃtarasya sakhyur bhāvaṃ sakhyaṃ tena sakhyenānukūlyena jīvāmi na jīvāmi na jīviṣyāmi [[(i)ty arthaḥ]] varttamānasāmīpye varttamāna[[va]]d veti bhaviṣyadvarttamānasāmīpye laṭ | [[ atra śodhapatraṃ ]]<ref name="ftn1">in the margin</ref> nanu laukikadṛṣṭāṃtena tvaṃ māṃ jānāsi tvām ahaṃ na jānāmīti cet tatrāha || || jānātīti bhūpaṃ sārvabhaumaṃ alpaṃ daridraṃ jānāti alpaṃ bhūpa[[ḥ]] na jānātīty etat tvayy anupapannaṃ [[u]]ci[[taṃ]] yogyaṃ sakalam avijñe bhū⟪vye⟫[[pe]] sarvajñatvābhāvād ity arthaḥ sarvajñe tvayy ‥‥ daḥ sakalaṃ kathaṃ ślāghyam ity arthaḥ kiṃ tu sarvajñatvāt sakalānusaṃdhānaṃ tava yogyam iti bhāvaḥ || 3 || (fol. 1v1-3, 1v8-10, 2r1-3, 2r7-8)

<references/>


End

dhanuṣā ripujayajānuṣā ruciratarākāranirjitāṃbudhadharā ||
taruṇā⟪‥⟫ruṇanibhacaraṇā kā(ṃ)canakaruṇā ruṇaddhi me hṛdayaṃ || 108 || (fol. 40v5-6)

punar api prakārāṃtareṇa karuṇārūpatvena varṇayati dhanuṣeti dhanuṣā śarāsanena kiṃlakṣaṇena dhanuṣā ripujayadhanuṣā śatrujayajanmanā ruciratarā iti | suṃdarākāranirjitā[[bu(!)]]dhadharā ākāra ākṛtis tayā nirjito 'dharīkṛto ṃbudharo megho yayā sā punaḥ kiṃbhūtā taruṇāruṇīnibhacaraṇā raktapadapaṃkajā yad vā taruṇo yo 'ruṇaḥ sūryasā[[ra]]⟪r⟫this tadu(dayam) apadā kāṃcanakā(śya)pūrvā ka[[ru]]ṇā me || mama hṛdayaṃ ruṇaddhi vyāpnoti vyāpya tiṣṭhatīty arthaḥ || || 108 || śrīdevo mama caitanyahṛdaya || tayā vinānyat kiṃ cid api na bhāti na bhāsata iti bhāva(!) || 109 || (fol. 40v1-4, 8-10)


Colophon

iti śrīvidvimukaṭa(!)mahā[[kavi]]mudgalabhaṭṭaracitarāmāryā samāptim agamat || śubham astu || || (fol. 40v6-7)

rāghavam⟪o⟫[[e]]gho 'mogho vidyutpītāṃba[[raprava]]raḥ

jīvanadātā savitā hṛdayakāśe sadā mamolasatu(!) || 1 ||
dhanurbāṇadharaṃ dhīraṃ daśānanavimardanaṃ ||
praphullanayanāṃbhojaṃ bhaje daśarathātmajaṃ || 2 ||
padārthadyotanīdeyaṃ dīpikāryānukūlinīṃ |
kākaṃbhaṭṭaiḥ sucidhṛtī svasukhāptyai mudā sphuṭaṃ || 3 ||
mārgaśīrṣe site ṣṭamyāṃ saumye ya(ṭha?)⟪tha⟫ vikṛtau [[śubhā]] ||
siddheyaṃ dīpikāryānāṃ mudaṃ vahatu sarvadā || 4 ||

iti śrīmahāmudgalabhaṭṭaviracitāyāṃ śrīrāmāya stavapadārthadīpikā saṃpūrṇā || śrīr astu || saṃ 1830 (na) āṣāḍhakṛṣṇa 8 śanau likhitam idaṃ pustakaṃ || || || || śrī || || || śrīḥ || śrī || || (fol. 40v10-41r8)

Microfilm Details

Reel No. A 377/3

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 19-03-2008


<references/>