A 377-4 Kavikarpaṭī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 377/4
Title: Kavikarpaṭī
Dimensions: 28.6 x 10.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3581
Remarks:

Reel No. A 377-4

Title Kavikarpaṭī

Author Śaṅkhadhara

Subject Alaṅkāra

Language Sanskrit

Text Features A handbook which lists ready made phrases for the ad hoc construction of verses in different metres. An example of a vers that uses some of the elements is found in the colophon of the Raghuvaṃśa manuscript on reel A 377/5.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.6 x 10.6 cm

Binding Hole

Folios 12

Lines per Folio 7-8

Foliation figures in the right margins of the verso with the word rāmaḥ

Place of Deposite NAK

Accession No. 5-3581

Manuscript Features

The text in this manuscript is corrupt in places. Some of the examples do not fit into the metre.

Excerpts

Beginning

śrīsiddheśvaryai gajavadanayuktāyai namaḥ || ||

yaḥ kātaṃtrasudhānidhānakalaśasāhityaratnālayaḥ
sānandasphuṭagadyapadyaracanā prāgalbhyaśabdodayaḥ ||
ṣaṭkāvyāmṛtapūrapūrṇavadanaḥ sadvṛndacandrodayas
tasyeyaṃ kavikarppaṭīkaracano(!) kaṇṭhe sadā dhāryatām || 1 ||

yatnād imāṃ kaṃṭhagatāṃ vidhāya śrutopadeśād viditopadeśaḥ ||
ajñātaśabdārthaviniścaye pi ślokaṃ karoty eva sabhāsa(!) śīghram || 2 ||

ādau tāvad anuṣṭupchandasā candravarṇanam ārabhate || tatra tāvat prathamapāde pañcākṣare | karpūrapūra | ḍiṃḍīrapiṃḍa || rajanīkara || śaṃbūkakaṃṭa || gaṃgāpravāha || mṛṇālanāla || śaṃkhasaṃcaya || mallikācaya || kairavavrāta || candanadrava || nīhārahāra || kailāsakāśa || sudhāsaṃcaya || mallikāvayava || prāleyajāla || varṣopalaugha || kundasaṃdoha || sphaṭikopala || śālitaṃḍula || ketakīgarbha || mallikāpuṣpa || ketakīpatra || kaṃvalīsāra || mṛṇālasūtra || śarasaṃdoha (fol. 1v1-7)


End

śārdūlavikrītaṃ(!) vacmi || vikhyāto guṇaśālinīnāṃ guṇamayaḥ || vidyābhiḥ || parimaṃḍitākṛtir ayaṃ || śāstrāṇām ayam eka eva kuśalaḥ || prajñānaṃ(!) nijabhūmir epa(!) niyataṃ || sarveṣāṃ guṇaśālināṃ maṇi(!) mahān || punaḥ || karmapradhānonmatiḥ || saṃraktacitto jane || dvitīyapāde || candrākāraguṇaprakāśasadṛśaḥ || (du)rvārārivaghaṭṭanapaṭayaḥ(?) || kāvye janito mahākavijanaiḥ || lokānām upakārakaḥ pratidinam || punaḥ || prajñāvatām agradhīḥ || dānena karṇopamaḥ || nityaṃ guṇaiḥ sayutaḥ || prāṇaiḥr(!) ayaṃ susvaraḥ || tṛtīyapāde || sphurjatkuṃdasamūhanirmalayaśāḥ || kīrtyā || laṃbita sadā vāridhipayāḥ(!)<ref name="ftn1">read: kīrttyā laṃghitasaptavāridhipayo (see A 377/5)</ref> || prajñābhir guṇasaṃnibho guṇavatāṃ || punaḥ || vidyāvinodī svayam || śravyabhiḥ(!) prakāśas(!) yo guṇaiḥ || puṇyātmanām agradhīḥ || caturthapāde || tarkodarka || viśuddhaśuddharacitaḥ || śreyān sarvajaneṣu nirmalamatiḥ || śaktyā nirjitaśatrusāranivahaḥ || punaḥ || vāgīśvaro yaṃ nṛpaḥ śrībhīmadevo nṛpaḥ || jīyād ayaṃ bhūpatiḥ || bhīmo yam ālokyaṃtāṃ(!) || vijānapārāyaṇaḥ || vidvān ayaṃ rājata || ❁ || (fol. 11v7-12r7)

<references/>


Colophon

iti śrīkavirājaśaṃkhadharaviracitā kavikarppaṭīkaracanā samāptāḥ(!) || || śubham || || (fol. 12r7)

Microfilm Details

Reel No. A 377/4

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 25-03-2008


<references/>