A 378-3 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 378/3
Title: Kirātārjunīya
Dimensions: 24.3 x 9.3 cm x 121 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1435
Remarks:


Reel No. A 378-3 Inventory No. 35229

Title Kirātārjunīya

Author Bhāravi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; folios 84 and 119 are missing

Size 24.3 x 9.3 cm

Folios 120

Lines per Folio 6

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1435

Manuscript Features

The folio number 13 is double mentioned but text is not repeated.

The folio numbers 14 and 15 are not in their paper places.

Excerpts

Beginning

❖ oṃ namo mahāgaṇeśāya ||

śriyaḥ karūṇām (!) adhipasya pālinīṃ

prajāsu vṛttiṃ yam ayuṅkta vedituṃ |

sa varṇa(2)liṃgī (!) viditaḥ samāyayau

yudhiṣṭhiraṃ dvaitavane vanecaraḥ ||

kṛtapraṇāmasya mahīṃ mahībhujaḥ

jitāṃ sapa(3)tnena nivedayiṣyataḥ |

na vivyathe tasya mano nahi priyaṃ

pravaktum icchanti mṛṣā hitaiṣiṇaḥ || (fol. 1v1–3)

End

asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā

dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya ja(121)gataḥ

svadhāmnā lokānāṃ tam upari kṛtasthānam amarā-

stapolakṣyā dīptaṃ dinakṛtam ivoccai(2)r upajaguḥ ||

vraja jaya ripulokaṃ pādapadmānataḥ san

gadita iti bhavena ślāghito deva(3)saṃghaiḥ |

nijagṛham atha gatvā sādaraṃ pāṇḍuputro

dhṛtagurujayalakṣmīr ddharmasūnuṃ nanāma || 48 (4)||   || (fol. 120v6–121r4)

Colophon

iti śrīkirātārjjunīye mahākāvye bhāravikṛtau kalyāṇasaṃpan nāmāṣṭā(5)daśaḥ sarggaḥsamāpto yaṃ granthaḥ ||  〇  || (fol. 121r4–5)

Microfilm Details

Reel No. A 378/3

Date of Filming 06-07-1972

Exposures 133

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 3v–4r, 13v–14r, 15v–16r, 18v–19r, 31v–32r, 34v–35r, 44v–45r, 59v–60r and three exposures of fols. 49v–50r

Catalogued by BK

Date 13-04-2006

Bibliography