A 379-15 Padabhāvārthacandrikā on Gītagovinda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 379/15
Title: Gītagovinda
Dimensions: 27.5 x 12 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/784
Remarks:

Reel No. A 379/15

Inventory No. 38955

Title Padabhāvārthacandrikā

Remarks a commentary by Śrīkānta Miśra

Author Jayadeva

Subject Kāvya

Language Sanskrit

Text Features Gītagovinda-ṭīkā

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 12.0 cm

Binding Hole

Folios 88

Lines per Folio 8–9

Foliation figures and marginal title gī.ṭī in upper left and lower right-hand margin of verso

Place of Deposit NAK

Accession No. 1/784

Manuscript Features

on the exp. 1 is stamp of Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

samastagopasundarī vilāsasamaṃṇḍataḥ (!)
karotu bhāvukaṃ mṛdhau manojamānahā hariḥ || 1 ||

śrīgītagovindatīkeyaṃ padabhārthacandrikā
mahādājñākṛtāraṃbhā sahaseti vitanyate || 2 ||

nodaharaṃti viśadāḥ suratānīkasaṃgaram ||
iti śrīparamānandarativarṇamīryyate (!) || 3 ||

athaitat kāvyasya dvādaśasarga yasya (!) nirvighnaparisamāptyarthaṃ
paramābhīṣṭarādhāmādhava smaraṇalakṣaṇaṃ maṃgalam ācarati meghair ityādinā (fol. 1v1–5)

Sub-colophon

iti śrīgītagovindaṭīkāyāṃ miśraśrīkāntaviracitāyāṃ padabhāvārthacandrikānāmadheyāyāṃ prathamaḥ sargaḥ || 1 || (fol. 24v2–3)

iti śrīgītagovindaṭīkāyāṃ miśraśrīkāntaviracitāyāṃ padabhāvārthadīpikāyāṃ dvitīyasargaḥ ||    || (fol. 35v1–2)

iti śrīgītagovindaṭīkāyāṃ miśraśrīkāntaviracitāyāṃ padabhāvārthacandrikānāmadheyāyāṃ mugdhamadhusudanonāma tṛtīyaḥ sarggaḥ ||    || (42v3–4)

iti śrīgītagovindaṭīkāyāṃ miśraśrīkāntaviracitāyāṃ padabhāvārthacandrikānāmadheyāyāṃ caturthaḥ sarggaḥ samāptaḥ ||    || (fol. 50r8–9)

iti śrīgītagovindaṭīkāyāṃ miśraśrīkāntaviracitāyāṃ padabhāvārthacandrikānāmadheyāyāṃ sākākṣapuṇḍarīkākṣonāma (!) pañcamaḥ sargaḥ || (fol. 57v7–8)

iti śrīgītagovindaṭīkāyām ṣaṣṭhaḥ sargaḥ ||    || (fol. 61v4–5)

iti śrīgītagovindaṭīkāyāṃ saptamaḥ sargaḥ ||    || (fol. 76v3–4)

iti saptamaḥ sargaḥ || 7 || (!) (fol. 81v3)

End

tathā sati paunaruktyāpaatteḥ jayadevakavi bhaṇitasyaiva
samyak tvāt | punaḥ kīdṛśaṃ ati śāṃtaṃ atiśayitaṃ śāṃtaṃ sukhaṃ yadmāt tādṛśam | śṛṃgārādiṣu sarveṣu rate ṣviṣṭā hi bhāratī . caṭulaḥ suṃdarebale | caṭu cāṭupriyaṃ vākyaṃ | paṭus tīkṣṇe niroge ca ruce ʼnyavaditi viśvaḥ | śarma śātamukhāni cety amaraḥ || 8 || (fol. 88v4–8)

iti śrīgītagoviṃde ṭīkā samāptam (!) ||    || śubham astu || śubham || (fol. 88r8)

Microfilm Details

Reel No. A 379/15

Date of Filming 06-07-1972

Exposures 89

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 15-08-2003