A 379-18 Gītagovinda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 379/18
Title: Gītagovinda
Dimensions: 26.7 x 9.1 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/409
Remarks:


Reel No. A 379-18 Inventory No. 38773

Title Gītagovindakāvya

Author Jayadeva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material Indian paper

State complete

Size 19.4 x 6.0 cm

Folios 31

Lines per Folio 5–6

Foliation figures in the middle of the right-hand margin and the word śrī has been written in the middle of the left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/409

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

meghair mmeduram ambaraṃ vanebhuvaḥ (!) śyāmās tamāladrumair,

nnaktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhe gṛhaṃ prāpaya |

i(2)tthaṃ nandanideśataś calitayoḥ pratyadhvakuñjadrumaṃ

rādhāmādhavayor jjayanti yamunākūle rahaḥkelaya[[ḥ]] ||

vāgdevatācaritacitritaci(3)ttasadmā

padmāvatī[caraṇa]cālanacakravarttī (!)

śrīvāsudevaratikelikathāsamegam (!)

etaṃ karoti jayadevakaviḥ prabandhaṃ || (fol. 1v1–3)

End

yad gāndharvvakalāsu kauśalam anudhyānaṃ ca yad vaiṣṇavaṃ,

yac chṛṅgāravivekatattvam api yat kāvyeṣu līlā(5)yitaṃ |

tat sarvvaṃ jayadevapaṃḍitakaveḥ kaṣṇaikatādātmanaḥ (!)

sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ (31r1) || (fol. 30v4–31r1)

Colophon

iti śrīgītagovinde svādhīnabharttṛkāvarṇṇane suprītapītāmbaro nāma dvādaśaḥ sarggaḥ ||  || (fol. 31r1)

Microfilm Details

Reel No. A 379/18

Date of Filming 06-07-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 03-04-2006

Bibliography