A 379-8 Campūrāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 379/8
Title: Campūrāmāyaṇa
Dimensions: 23.8 x 10.6 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3201
Remarks:


Reel No. A 379-8 Inventory No. 13733

Title Campūrāmāyaṇa

Author Vidarbharaja

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 23.8 x 10.6 cm

Folios 29

Lines per Folio 13–15

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3201

Manuscript Features

Missing foll. 1-3 and 23, 29.

Excerpts

Beginning

svādachāchām avichinnadhārām aṃbudhārāṃ svakarābhimarśād āpādayan n (!) tasya prasādapi myunānāṃ śunāsīracirakāṃkṣitānāṃ viṃśativridhavikṣaṇānāṃ kṣaṇamātraṃ pātraṃ bhavati || 35 || ga || tena pulastyanaṃdanena saṃkraṃdananaṃdanāt svamandirodyānam ānītasyamandārapramukhasya vṛṃārakataruvṛṃdasya vaṃdīkṛtasurasundarīnayaneṃdīvara dvaṃdvāt śvakarāraviṃda dhṛtakanakakalaśāc ca maṃdoṣṭaṃ syaṃdamānair ambubhir jabālitālabāla ta[[sya]] pacelimā nānāmapi kusumānām patanabhayam āśaṃkamānā pabamānāḥ saṃtataṃ pariṣyaṃditum api prabhavo na bhavaṃti || 36 || (fol. 4r1–6)

«Sub:Colophon:»

iti śrīvidarbharājaviracite caṃpūprabaṃdhe śrīmad bālakāṇdaḥ || (fol. 12v2–3)

iti śrīvidarbharājaviracite caṃpūprabaṃdhe śrīmadayodhyākāṇdaḥ samāpta (!) ||  ❁ || ❁ || (fol. 22v5–6)

End

itthaṃ jāṃbavatāparāparavidā saṃdhukṣataprābhavaḥ kṛtvā suvṛddhim upeyuṣā svavapuṣā traivikramaṃ prakramaṃ ārūhyād dhitaṭaṃ vyathocitam amau saṃmānyasenādhipān nāsannānatha sannanāhata rituṃ vārāṃnidhiṃ māruteḥ || (fol. 34v12–14)

Colophon

śrīmad vidarbharāja viracite caṃpūpravaṃddharāmāyaṇe kiṣkiṃdhākāṃḍeḥ (!) samāptaḥ || ❁ || ❁ || (34v14)

Microfilm Details

Reel No. A 379/8

Date of Filming 06-07-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by /MS

Date 24-08-2003

Bibliography