A 38-14 Divyāvadānamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 38/14
Title: Divyāvadānamālā
Dimensions: 55 x 5 cm x 65 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/359
Remarks:


Reel No. A 38-14

Inventory No. 19714

Title Divyāvadāna[mālā]

Remarks

Author

Subject Avadāna; Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 55 x 5 cm

Binding Hole(s) 2

Folios 65

Lines per Folio 6 (except fol. 322 with 7 lines on both sides)

Foliation Letters in the left margin of the verso

The folio numbers from 325 onward are rewritten.

The leaves with the Maitrakanyakāvadāna (fols. 325-332) have the second foliation beginning with 1 with numerals in the right margin.

Place of Deposit NAK

Accession No. 3/359

Manuscript Features

Available folios: 12-20, 24-26, 162-188, 232-251, 320 (The character for 300 looks almost like that for 200. That is why this folio was photographed between fols. 188 and 232.), 322, 325-329, 331-332

Folio no. Exposure no. Story no. Cowell & Neil's edition
12-20 3-13a 2 Pūrṇa 29.3-49.28
24-26 13b-16a 3 Maitreya 57.6-64.1
162-188 16b–43a 26 Pāṃśupradāna, 27 Kunāla, 28 Vītāśoka 363.13-427.14
232-251 44b–65a 32 Rūpāvatī, 33 Śārdūlakarṇa 470.26-481.24, 611-644.24
320 43b-44a 37 Rudrāyaṇa 575.29-577.24
322 65b-66a 37 Rudrāyaṇa 579.24-582.15
325-329 66b-71a 38 Maitrakanyaka 586.11-600.7
331-332 71b-73 38 Maitrakanyaka 602.29-608.20

The ink is faded on some folios. Additions in margins.

Excerpts

Beginning

(fol. 12r1) .. .. .. t⁅i⁆ .. sa⁅ṃ⁆(lakṣa)yataḥ suhṛ⁅t⁆-bh⁅e⁆d⁅i⁆kāḥ str⁅i⁆y⁅o⁆ bhava⁅ṃ⁆t⁅ī⁆t⁅i⁆ yāvad apareṇa samayena kāśikavastrāvārī u〇⁅dgh⁆āṭitā tatsamanantara[ṃ] bhavilasya putro gataḥ sa pūrṇṇena kāśikavastrayugenācchāditaḥ || anyābhyāṃ dṛṣṭvā ⁅sva⁆putrāḥ preṣitā yāva〇t kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghaṭitā | te ca devayogāt saṃprāptās te pūrṇṇena phuṭṭakair va(r2)str⁅ai⁆r ācchāditāḥ | te dṛṣṭvā svāminaḥ kathayataḥ dṛṣṭaṃ yuvābhyām apareṣāṃ kāśikāni vastrāṇi dīyaṃte | apareṣāṃ 〇 phuṭṭakādīni tāny anusaṃjñaptir dattā kim etad evaṃ bhaviṣyati nūnaṃ kāśikavastrāvārī [[ghaṭṭitā phuṭṭakavastrāvārī]] udghaṭṭiteti yāvad apareṇa samayena śarkkarā〇vārī [[u(t)]]ghaṭitā bhavilasya ca putro gataḥ | tena śarkkarākhodālo labdhaḥ taṃ dṛṣṭvā anyābhyāṃ svaputrāḥ preṣitās te (r3) daivayogā .u⟪jātā⟫ryam<ref>Read -yogād guḍāvāryām</ref> udghaṭṭitāyāṃ gatās tair guḍo labdhas tābhis taṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhā〇gaṃ kartum ārabdhau

<references/>

Sub-colophons

pāṃsupradānāvadānaṃ ṣaḍviṃśatimaḥ || (fol. 170r5 = exp. 24b5)
kunālāvadānaṃ sapt⟪ā⟫aviṃśatima samāptam || (fol. 185r5 = exp. 39b5)
rūpāvatyā(!)vadānaṃ dvātriṃśattamaṃ slo śa ā tha || (fol. 237r3 = exp. 50b3)

End

(fol. 332v5) tatas sravannirjjharacārivālinaḥ<ref>Read -vāricālinaḥ</ref> samīraṇo〇llāsitapuṣpaśākhinaḥ |
nabhovicuṃbyāyataśṛṃgabāhavaś cakāṣire<ref>Read cakampire</ref> bhūmibhṛto hatā iva |
bhujaṅgavikṣobhasamu〇dgatormmayaḥ payodharadhvānagabhīranādinaḥ |
jalālayā ratnaśikhānivāsinaḥ | ta⁅dā⁆(v6)⁅t⁆ivelāsalilair la⁅la⁆ṃghire
pramuktaniḥśeṣamayūkhabhāsuraṃ | rā(!)rāja khe maṇḍalam aṃsu〇mālinaḥ |
ravai(!)r mayūkhāṃkuradanturāntarāt | disas samastā dadṛśuḥ sphuṭaśriya[ḥ] |
sphurattaḍiddāmavirājito〇rasaḥ surendracāpapratibaddhakaṃkaṇā[ḥ] ||
payomucaḥ kiñcidavāśrutāmbhaso vitāna⁅vad vyo⁆ <references/>

Colophon

(missing)

Microfilm Details

Reel No. A 38-14

Date of Filming 23.09.1970

Exposures 74

Used Copy Berlin (scan)

Type of Film positive

Remarks Two exposures of fols. 16v-17r (exp. 8-9) and 235v-236r (exp. 48-49)

Catalogued by MD

Date 16 Aug. 2012

Bibliography

  • Cowell, E. B. and Neil, R. A.: Divyāvadāna, a Collection of Early Buddhist Legends, Cambridge 1886.
  • Vaidya, P. L.: Divyāvadāna, Darbhanga 1959 (Buddhist Sanskrit Texts No. 20)