A 380-16 Campūkāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 380/16
Title: Campūkāvya
Dimensions: 27.2 x 10.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2359
Remarks:

Reel No. A 380/16

Inventory No. 13730

Title Prahlādacampū

Remarks

Author Keśavabhaṭṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.2 x 10.5 cm

Binding Hole

Folios 21

Lines per Folio 7–9

Foliation figures in the upper left and lower right margins of verso beneath the title: campū.

Place of Deposit NAK

Accession No. 4/2359

Manuscript Features

MS Dated: munikumadakuvājiḥ sukāntaiḥ śakavara śākatale lalāmalīle || (fol. 15r3)

Excerpts

Beginning

śrīmukundāya namaḥ ||    ||

kanakarucidukūlaḥ kuṇḍalollāsigallaḥ (!)
śamitabhuvanabhāraḥ kopipilīlāvatāraḥ ||
tribhuvanasukhakārī śeṣadhārī mukundaḥ
parikalitaramāṅgo maṅgalaṃ nas tanotu || 1 ||

yacchiṣyair jagatītalaṃ parivṛtaṃ yas tarkavidyānidhiḥ
śrīlaugākṣikulāravindataraṇir mādhyaṃdini keśavam ||
yaḥ prāsūta sadāśivaṃghrikamaladvandaikaniṣṭhaṃ paraṃ
bhaṭṭānandakaraṃ namāmi pitaraṃ sāmvaṃ kṛpāmbhonidhim || 2 || (fol. 1r1–4)

End

kāvyaṃ kartum ajānatāpi rucirā campūr iyaṃ guṃphitā
śrīlakṣmīnṛharipratāpamahimā seyaṃ sam ujjṛmbhate ||
yat sūte salilaṃ nitāntavimalaṃ candrotpalaṃ śītalaṃ
soyaṃ cāndrasudhāmayasya mahimā śītadyute kevalam || 11 ||    || (fol. 15r1–3)

Colophon

iti śrīman mahārājādhirājaspṛhaṇī (!) saundaryagāmbhīryādyanekānavadyaguṇagaṇavirājamāna śrīmad umāpatirājodyotita bhaṭṭakeśavaviracite caṃpūkāvye pañcamastavakaḥ samāptatām agamat ||    ||    ||

munikumadakuvājiḥ sukāntaiḥ śakavara śākatale lalāmalīle ||
likhitam idam amanaṃgaraṅgabhaṅge nayanahutāśana sadvalesa pūryām
(fol. 15r3–5)

Microfilm Details

Reel No. A 380/16

Date of Filming 06-07-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 24-08-2003