A 380-23 Nalacampū

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 380/23
Title: Nalacampū
Dimensions: 25.4 x 9.7 cm x 163 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2343
Remarks:


Reel No. A 380-23 Inventory No. 45392

Title Nalacampū

Author Trivikramabhaṭṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.4 x 09.7 cm

Folios 163 (misfoliated)

Lines per Folio 7

Foliation figures in the lower right-hand margins of verso beneath the Title: Rāma

Place of Deposit NAK

Accession No. 4/2343

Manuscript Features

Misfoliated 114 instead of 124

103 instead of 113

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  || 

[[yā dugdhāpi na dugdheva kavidogdhṛbhir anvaham

hṛdi naḥ san-nidhattāṃ sā sūkttidhenuḥ sarasvatī 1]]

jayati girisutāyāḥ kāmasaṃtāpavāhi–

nyurāsirasaniṣekaś cāndanaś caṃdramauleḥ ||

tadanu ca vijayaṃte kīrtibhājāṃ kavīnām

asakṛdamṛtaviṃdusyaṃdino vāgvilāsāḥ || 1 ||

jayati madhusahāyaḥ sarvasaṃsāravallī

jananajaṭharakandaḥ kopi kaṃdarpadevaḥ ||

tadanu punar apāṃgot saṃgasaṃcāritānāṃ

jayati taruṇayoṣillocanānāṃ vilāsaḥ || 2 || (fol. 1r1–4)

End

iti vividhavitarkādeśavidhvastanidraḥ

sajalajaḍima mīlat cakṣma cakṣur dadhānaḥ ||

haracaraṇāsarojadvaṃdvam ādhāya citte

nṛpati rabhayasaṃgāṃ tāṃ triyāmām anaiṣīt || 1 || (fol. 152v6-153r1)

Colophon

iti śrītrivikramabhaṭṭaviracitāyāṃ damayaṃtīkathāyāṃ saptama ucchāsaḥ(!) samāptaḥ || ○ || śubham || || ❁ || rāma ❁ || ❁ || ❁ || (fol. 153r1-2)

Microfilm Details

Reel No. A 380/23

Date of Filming 07-07-1972

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 29-08-2003

Bibliography