A 381-19 Nalodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 381/19
Title: Nalodaya
Dimensions: 19.8 x 10.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1862
Remarks:


Reel No. A 381-19 Inventory No. 45446

Title Nalodaya

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete, foll. 1-2, and after 8v are missing.

Size 20.0 x 11.0 cm

Folios 6

Lines per Folio 9-11

Foliation numbers in upper left and lower right corner margins of verso; Marginal title: naºº daºº and Rāma is maintained just over the left and right foliation respectively.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/1862

Manuscript Features

Excerpts

Beginning

tanodyānena || 20 ||

sohitahaṃtā patataḥ kāṃścid apaśyad dhitā(!)haṃtāpatataḥ ||

sasnehaṃtāpatatas tānyad amītoṣam āvahṃtāpatataḥ || 21 ||

taṃ tarasā rasāmānaḥ(!) savihaṃgagaṇo ʼbrabīt sasārasamānaḥ ||

gatahiṃsārasamānas tuda labhyo niṣkrayaḥ svasārasamānaḥ || 22 ||

tvaṃ jhasaketvaṃgatvād adhiko bhaimyāḥ stumo ʼntike tvaṃ gatvā ||

sā te(!)ke tvaṃ gatvāsattā lala tatsakāśaṃ ketvaṃ gatvā || 23 ||

(fol. 3r1–5)

End

gatapaṃkāḥ sārasya śriyo ʼsya jahur manodhikāḥ sārasya ||

apikokāḥ sārasya sthitāḥ kuraryaś ca haṃsikāḥ sārasyaḥ || 40 ||

kākṣitirastimitābhiḥ sphuṭamadbhir iyaṃ vihṛtir astimitābhiḥ ||

anatitarastimitābhiḥ kam etya yad aśaṃki dhṛtibhir āstimitābhiḥ || 41 ||

alir milatparāgataḥ sarorutāt parāgataḥ (fol. 8v7–11)

«Sub-colophon:»

iti śrīnalodaye mahākāvye śrīkālidāsakṛtau damayantīsvayaṃvaravarṇanaṃ nāma prathama āśvāsaḥ ❁ (fol. 5v4–5)

Microfilm Details

Reel No. A 381/19

Date of Filming 07-07-072

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 28-08-2003

Bibliography