A 381-21 Damayantīkathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 381/21
Title: Damayantīkathā
Dimensions: 25 x 10.6 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/671
Remarks:

Reel No. A 381-21

Inventory No. 16016

Title Damayantikathā[vivaraṇa]

Author Caṇḍapāla

Subject Kathā

Language Sanskrit

Text Features Ṭīkā on Nalacampū of Trivikrama Bhaṭṭa

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 10.6 cm

Folios 22

Lines per Folio 10–11

Foliation figures in lower right margins; title: na. caṃ. ṭī. and rāma in upper left and lower right margins of verso

Place of Deposit NAK

Accession No. 4/671

Manuscript Features

Stamp: Hayagrīvo vijayate and Vīrapustakālaya

Excerpts

Beginning

śrī atha dvijaḥ

atha niśātivāhanād anaṃtaraṃ atvaraṃ vyomavastraṃ ca vyomnaḥ svabhāva svasthasyāpi mālinyakṣālane vakto vastrapakṣe timiravan malinaṃ | 6 | udayādrigate prathamaprabhā pāṃḍini niśīthe vāṃdhakāre astācala śṛṃ gaṃtuṃ pravṛtte kim api sarvotkṛṣṭaṃ tejo jayati | tatra kavir utprekṣate (fol. 1r1–3)

End

iti viṣmaprakāśam etaṃ
damayantyā tanutesma caṃḍapālaḥ |
śuśumati latikā vikāsa caitraṃ
caturamatis phuṭabhitti cārucitraṃ ||

śrīprāgvāṭakulābdhivṛddhiśaśabhṛdśrīmān yaśorāja (!)
ityāryosya pitā prabaṃdha sukaviḥ śrīcaṃḍapālāgrajhaḥ ||

śrīsārasvatasiddhaye gurur api śrīluṇikaḥ gaḥ śuddhadhīḥ (!)
śokārṣī damayaṃtyudāravinṛti śrīcaṃḍapālakṛtī || || (!) (fol. 22r8–22v3)

Colophon

iti śrīcaṃḍapālaviracite damayaṃtīkathāvivaraṇe saptama ucchvāsaḥ || śrīvijayate nadarājasutā jāniḥ || rāmaḥ rāma rāma rāma rāma○ rāma rāma rāma○(fol. 22v3–4)

Microfilm Details

Reel No. A 381/21

Date of Filming 07-07-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 1054-17

Catalogued by JU/MS

Date 27-06-2003