A 381-22 Nāgarājaśataka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 381/22
Title: Nāgarājaśataka
Dimensions: 24.8 x 11.4 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7686
Remarks:


Reel No. A 381-22 Inventory No. 45087

Title Nāgarājaśataka

Remarks also known as Bhāvaśataka

Author Nāgarāja

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 11.3 cm

Folios 7

Lines per Folio 13–14

Foliation numbers in the upper left-hand margin of the verso under the abbreviation nā. śa. and in the lower right-hand margin of the verso under the word rāmaḥ

Date of Copying VS 1911

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/7686

Manuscript Features

On fol. 1r the scribe has written svasti śrī saṃvat 1911sāla miti mārgavadi roja śubham. Above this date a second hand has added Nāgarājasataka naṃ 14 .

There is only one more MS of the Nāgarājaśataka microfilmed under the NGMPP (see E 246/118).

Excerpts

Beginning

śrīḥ || ❖ ||

śubhraṃ kvacit kvacid atīva sitetarābhaṃ

kvāpi praphullanavapallavasannikāśām ||

taptaṃ kvacit kvacana śītalam astu vastu

kaivalya(2)saṃssṛtipathānugataṃ mude vaḥ || 1 ||

[[nāgarājaśataṃ graṃthaṃ nāgarājena tanvatā ||

akāri śatavaktra (!) śrīnāgarājo girāṃ guruḥ || 2 ]]

vasaṃtakāle cakitānatāṃgī

vijñāya cakrīkṛtacāpadaṃḍam ||

manobhavaṃ saurabhaśobhamānair

apūrayat yā(3)ṇiyugaṃ prasūnaiḥ || ⟨2⟩ [3] || (fol. 1v1–3)

                       

End

bhāratyāṃ yadi puṃstvam asti †prataruprāṃte† vivekosti cet

sāgas tvaṃ yadi manmathe saka(8)latā nityaṃ śaśāṃke yadā ||

siṃhe catvaratā jitāriyaśaso bhāvajñacūḍāmaṇes

tattatsadguṇatopamānaghaṭanā syān nāgarā(9)japrabhoḥ || 100 ||

yat tīkṣṇākṣayadhāradurdhdaramahākaukṣeyakākṣepaṇa

kṣubhyatkṣmāpatiballabhodaradarī nirbhinna (!) garbhāyate || (10)

so yaṃ durjayadurbhujaṃgajanitaprauḍapratāpānala

jvālājālakhilīkṛtārinagaraḥ śrīnāgarājo jayī || 101 || (fol. 7v7–10)

Colophon

iti (11) śrīnāgarājaśatakaṃ || ||

kim iti sakhe paradeśe gamayasi

divasān ghanāśayā lubdhaḥ |

tava bhavanadvāri sūte

mau(12)ktikāni kāṃcanī latikā 1 (fol. 7v10–12)

Microfilm Details

Reel No. A 381/22

Date of Filming 07-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 31-08-2003

Bibliography