A 381-32 Guṇaratnakāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 381/32
Title: Guṇaratnakāvya
Dimensions: 26 x 10.1 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2358
Remarks:


Reel No. A 381-32

Title Guṇaratnakāvya

Subject Kāvya

Language Sanskrit

Reference SSP 1655

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 10.1 cm

Folios 2

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the word gu.ra

Place of Deposit NAK

Accession No. 4/2358

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ guṇaratnaṃ

sānandaṃ nandihastāhatasura[‥‥]vāhūtakaumāravarhi

trāsān nāsāgrarandhaṃ viśatiphaṇipatau bhogasaṅkocabhāji

gaṇḍoḍḍīnālimālāmukharitakakubhas tāṇḍave śūlapāṇer

vaināyakyaś ciraṃ vo vadanavidhutayaḥ yāntu citkāravatyaḥ 1


yat kaṇṭhe garalaṃ virājati sadā maulau ca mandākiṇī

yasyāṅke girijānanaṃ kaṭitaṭe śādaṃlacarmāmvaraṃ

yan māyā hi ruṇaṅgriviśvam akhilaṃ pāyāt sa vaḥ śaṅkaraḥ

jambuvat(!) jalabinduvat jalajavat jambālavat jālavat 2

(fol. 1v1–5)


End

jñāti(!)bhir vaṃḍyate naiva caureṇāpi na nīyate

dānenaiva kṣayaṃ yāti vidyāratnaṃ mahādhanaṃ 11


ajarāmaravat prājño vidyām arthañ ca cintayet

gṛhītaś ca [‥] keśeṣu mṛtyunā dharmam ācaret 12


guṇena spṛhanīyaḥ syāt na rūpeṇa yato janaḥ

saugandhyavarjyaṃ nādeyaṃ puṣpaṃ kāntam api kvacit 13

(fol. 2r3–5)


Colophon

iti śrīmahākavibhavabhūtiviracitaṃ guṇaratnakānyaṃ samāptaṃ śubham (fol. 2r5–6)



Microfilm Details

Reel No. A 381/32

Date of Filming 07-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 31-03-2010