A 381-7 Nalodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 381/7
Title: Nalodaya
Dimensions: 25.3 x 11 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/734
Remarks:


Reel No. A 381-7 Inventory No. 45445

Title Nalodaya

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete, after 9th folio the text is missing

Size 25.0 x 11.0 cm

Folios 9

Lines per Folio 12–14

Foliation numbers in lower right-hand margin of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/734

Manuscript Features

The text bears completely first three chapters and only up to some part of 18th stanza

of 4th chapter.

The 8th folio is in disorder.

there are a lot of corrected words and letters at all the margins.

On first folio we find mainly Nalodaya, Yamakakāvya and Nalodayakāvyam.

Excerpts

Beginning

śrīmanmahāgaṇapataye namaḥ ||

hṛdayasadāyādavataḥ pāpāṭavyādurāsadāyadavataḥ ||

arisamudāyādavatas trijananmāgāḥ smareṇadāyādavataḥ || 1 ||

yojanināgopītaś ca cārayoballavāṃganāgopītaḥ ||

bhūr yenāgopītaḥ kaṃsādyo dveṣam eva nāgopītaḥ || 2 ||

yadariṣu san nāmāna sthitayo yan nunnamudalasannāmānaḥ ||

yatra sa sannāmāna(!) syur bhavabhājaś ca paṭhitasannāmānaḥ || 3 || (fol. 1v1–4)

«Sub-colophon:»

iti śrīnalodaye yamakakāvye prathamollāsaḥ || || 1 || || (fol. 3r11)

iti naloraye yamakakāvye dvitīcchvāsaḥ(!) || || ❁ (fol. 5v13)

iti śrīnalodaye yamakakāvye tṛtīyocchvāsaḥ || || (fol. 9r6)

End

māṃ bhajamānāśvaḥ śyān nūnam asau citprabodhamānāśvaḥ syāṃ ||

iti matimān āśvasyānyāyam anāṃśaṃkya kavikṛtimānāśva syāṃ || 17 ||

atha ratham ārāvaṃ(|)taṃ śastrāṇi nalaḥ śubhāśvam ārāvaṃtaṃ ||

sajagāmārāvaṃtaṃ nṛpatiṃ cāropya gurutamā (fol. 9v12­­­–14)

Microfilm Details

Reel No. A 381/7

Date of Filming 07-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 29-08-2003

Bibliography