A 382-10 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 382/10
Title: Naiṣadhacarita
Dimensions: 21.5 x 10.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3378
Remarks:


Reel No. A 382-10 Inventory No. 45218

Title Naiṣadhacarita

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State inomplete

Size 21.5 x 11.5 cm

Folios 10

Lines per Folio 7

Foliation figures in the upper left-hand under the abbreviation nai. and lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 5/3378

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nipīya yasya kṣitirakṣiṇaḥ kathās

tathādriyṃte na budhās sudhām api ||

nalaḥ sita(2)cchatritakīrtimaṃḍalaḥ

sa rāśir āsīn mahasāṃ mahojvalaḥ (!) || 1 ||

rasaiḥ kathā yasya sudhāvadhīraṇī

nalaḥ sa bhūjā(3)nir abhūd guṇādbhutaḥ ||

suvarṇadaṇḍaikasitātapatrita-

jvalatpratāpāvalikīrttimaṃḍalaḥ || 2 ||

pavitram atrāta(4)nute jagad yuge

smṛtā rasakṣālanayeva yatkathā ||

kathaṃ na sā madgiram āvilām api

svaśevinīm (!) eva pa(5)vitrayiṣyati || 3 ||

adhītibodhācaraṇapracāraṇair

daśāś catasraḥ praṇann (!) upādhi⟪‥⟫bhiḥ | 

caturddarśa(6)tvaṃ (!) kṛtavān kutaḥ svayaṃ

na vedmi vidyāsu caturddaśasv ayaṃ || 4 || (fol. 1v1–6)

End

payodhilī(7)nābhramukāmukvalī-

radānanaṃtoragapucchasacchavīn | 

jalārddharuddhasya taṭāṃtabhūbhi(8)do

mṛṇālajālasya miṣād babhāra yaḥ || 108 ||

taṭāṃtaviśrāṃtaturaṃgamachaṭā-

sphuṭānubiṃ/// (fol. 10v6–8)

Colophon

(fol.)

Microfilm Details

Reel No. A 382/10

Date of Filming 09-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 30-09-2005

Bibliography