A 382-5 Naiṣadhīyaprakāśa on Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 382/5
Title: Naiṣadhacarita
Dimensions: 28.8 x 12.3 cm x 34 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/463
Remarks:

Reel No. A 382/5

Inventory No. 45254

Title Naiṣadhīyaprakāśa

Remarks This text only bears Tṛtīyasarga.

Author Nārāyaṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.0 cm

Binding Hole

Folios 34

Lines per Folio 12

Foliation figures in the extreme lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/463

Manuscript Features

Excerpt

Beginning

|| śrīgaṇeśāya namaḥ || śrībhavānyai namaḥ ||

atha bhaimyāḥ purastān nalasya guṇān haṃsamukhena varṇayituṃ tṛtīyaṃ sargam ārabhate || ākuṃcitābhyām iti |||| (2) athopavanaprāptyanaṃtaraṃ maṃḍalakaraṇānaṃtaraṃ vā haṃsaḥ ākuṃcitābhyāṃ kṛtasaṃkocābhyāṃ pakṣatibhyām pakṣamūlābhyāṃ nabhovibhāgāt | ākāśadeśāt tara(3)sā vegena avatīrya uttīrya upabhaimi bhaimīsamīpe bhūmau papāta upaviśati sma | kiṃbhūtaḥ niveśadeśe upaveśasthāne ātatau vistāritau dhūtau (4) kaṃpitau ca pakṣau yena saḥ | pakṣijātiḥ || 1 || (fol. 1v1–4)

End

anūditavān | atyādatasyeyaṃ jātiḥ | madyavi(3)śeṣaś coktam api punar vādayati svayam api punar vadatī (!) || madhumādhvīkamadyayor ity amaraḥ | mādhvīkam (!) iti pāṭhe mṛdvīkayā (!) drākṣāyā vikāro mā(4)dhvīkaṃ (!) | śaṃseḥ śabdakarmatvād aṇau kartur ṇyaṃte karmasaṃjñā || śatavāraṃ | chatakṛtvaḥ (!) | sakhyāyā (!) krīyābhyāvṛttigaṇana (!) iti kṛtvasuc || 136 || śrīha(5)rṣam iti || 6 || tārttīyīketi dvaitīyīkavat || 1036 || (fol. 34v2–5)

Colophon

iti śrībedarakaropanāmnā śrīmannarasiṃhapaṃḍitmajanārāyaṇakṛte (!) naiṣadhīyaprakā(6)śe tṛtīyaḥ || sargaḥ || 3 ||    || ❁ || gratha (!) 1325 | ❁ ||    || ❁ ||    || ❁ ||    || ❁ ||    || ❁ || bhavānijayaḥ (!) || (7) śrīkāśīnāthaḥ || śrīrāmāya namaḥ || ❁ || rāma rā || ❁ || rāma || ❁ || ḍhuṃḍirājāya namaḥ || ❁ || rāma || sākṣavināyakāya namaḥ || ❁ || ❁ || (8) śrījagannāthaḥ || śrīrāmacandra || śrīkṛṣṇa ||    || (fol. 34v5–8)

Microfilm Details

Reel No. A 382/5

Date of Filming 09-07-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 28-09-2005