A 382-8 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 382/8
Title: Naiṣadhacarita
Dimensions: 26.5 x 10.9 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/100
Remarks:


Reel No. A 382-8

Title Naiṣadhacarita

Remarks = A 1347/9

Subject Kāvya

Language Sanskrit

Reference SSP 2904

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 10.9 cm

Folios 8

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nai. pra. and in the lower right-hand margin under the word rāmaḥ

Date of Copying

Place of Deposit NAK

Accession No. 2/100

Manuscript Features

On almost every folio there are comments in the margins. Some of them extend over several lines.


Excerpts

Beginning

śrīgaṇeśāya namaḥ śrīhayavadanāya namaḥ ||


nipīya yasya kṣitirakṣiṇaḥ kathās

tathādriyante na budhāḥ sudhām api

nalaḥ sitachatritakīrttimaṇḍalaḥ

sa rāśir āsīn mahasāṃ mahojvalaḥ 1


rasaiḥ kathā yasya sudhāvadh(ā)raṇī

nalaḥ sa bhūjānir abhūd guṇādhutaḥ

suvarṇadaṇḍaikasitātapatrita-

jvalatpratāpāvalikīrttimaṇḍalaḥ 2

(fol. 1v1–4)


End

sa sindhujaṃ śītam ahaḥ sahodaraṃ

haraṃ tam uccaiḥ śravasaḥ śriyaṃ hayam

jitākhilakṣmābhṛd analpalocanas

tam āruroha kṣitipākaśāsanaḥ 64


saptabhiḥ kulakam 7


nijā mayūṣā iva tīkṣṇadīdhitiṃ

sphuṭāraviṃdāṃkitapāṇipaṃkajam

tam aśvavārā javanāśvayāyinaṃ

prakāśarūpā manujeśam anvayuḥ 65


calan nalaṃ kṛtyam ahārayaṃ hayaṃ

sa-

(fol. 8v2–5)

Microfilm Details

Reel No. A 382/8

Date of Filming 09-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 05-10-2010