A 383-11 Upadeśaśataka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 383/11
Title: Upadeśaśataka
Dimensions: 23.8 x 11.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3477
Remarks:


Reel No. A 383-11 Inventory No. 79854

Title Upadeśaśataka

Author Gumānī Kavi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.8 x 11.1 cm

Folios 9

Lines per Folio 7

Foliation figures in right-hand margin of the verso, with title rāma

Place of Deposit NAK

Accession No. 5/3477

Manuscript Features

with a stamp of Nepal National Library

Excerpts

Beginning

śrigaṇeśāya namaḥ ||

|| śrīgumānikavipraṇitam upadeśakam ||

triṣu deveṣu mahāntaṃ bhṛgur bubhutsuḥ parīkṣya harimekam ||

mene ʼdhikaṃ mahimnā sevyaḥ sarvottamo viṣṇuḥ || 1 ||

rukmāṃgadaḥ svaputraṃ nihatya khaṃgena mohinī vacasā ||

satyāṃ rarakṣa vācaṃ nasaṃkaṭe ʼpi tyajed dharmam || 2 ||

nirvāsito hitepsur vibhīṣaṇo rāvaṇena laṃkāyāḥ ||

tan nāśayahetur āsīn nahi nijavandhur viroddhavyaḥ || 3 ||

hṛtarājyadaparsāraṃ suyodhanaṃ nigrahītum api śaktāḥ ||

proṣur vaneṣu pārthā dhīraḥ samayaṃ pratīkṣeta || 4 || (fol. 1V1–6)

End

asurohitamupadiṣṭaḥ prahādo nāradena garbhasthaḥ ||

tatvaviduṣāṃvaro ʼbhūd-dhitopadeśaṃ sadā śṛṇuyāt || 100 ||

sphuṭamāryāśatagaditān pṛthakpramāṇaṃ kṛtām udāharaṇaiḥ ||

śatam etān upadeśān vibhāvayan bhāvayet siddhim || 101 ||

kutukāya kovidānāṃ mūtḥamatīnāṃ mahopakārāya

niramāt kavir gumāniḥ śatopadeśapravandham amum || 102 || (fol. 9r1–4)

Colophon

iti śrīgumānikavipraṇītam upadeśaśatakaṃ samāptaṃ || || śubham || (fol. 9r4–5)

Microfilm Details

Reel No. A 383/11

Date of Filming 09-07-72

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 31-07-2003

Bibliography