A 383-2 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 383/2
Title: Naiṣadhacarita
Dimensions: 25.3 x 10.4 cm x 38 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:

Reel No. A 383/2

Inventory No. 45240

Title Naiṣadhaṭīkā

Remarks

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.3 x 10.4 cm

Binding Hole

Folios 38

Lines per Folio 11

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/374

Manuscript Features

Missing folios: 8, 11, 12, 27, 46

Excerpts

Beginning

karotiīty arthaḥ trinetropi digīśavṛṃdamaṃśavibhūtir yasya yadyad vibhūtimat satvam iti vacanāt viṣṇorīśvara sakhābhinnatvāt sarvāsāṇ diśām śāsī trailokyasvāmitvāt yad vā digīśavṛṃdeṃ ʼśena vibhūtir ekadig vibhāgaiśvarya yasya
yad vā digīśavṃde madhyeṃ ʼ śo yajñādibhāgo yasyā viśiṣṭābhūtir aṇimādaiśvaryaṃ ca yasya tataḥ karmadhārayaḥ yad vā digīśā īndrādayo ʼṣṭau te teṣāṃ vṛṃdaṃ tasyāṃśair mātrābhir viśiṣṭābhūtir janma yasya | aṣṭābhiś ca surendrāṇāṃ mātrābhir nirmito nṛpaḥ iti manuḥ || (fol. 7r1–4)

End

ājñāmṛṇālaṃ vamad bhakṣyaṃ evaṃ bhūtaḥ matpriyaḥ kiyad dūre pathi varttata iti kiyad dūraṃ yasyeti priyaviśeṣaṇaṃ vā pūrvatrānyapadārthaḥ paṃthā mad arthaṃ mṛṇālāni āneyānīti saṃdaśa mṛṇālāni tair maṃtharo bhārabāhulyān maṃda iti vā . madartheti arthena nityasamāsa iti samāsaḥ 137 || katham iti || he vidhātaḥ he vrahmaṇ mayi viṣaye tava pāṇipaṃkajāt karakamalād iti evaṃ bhūtālipiḥ kathaṃ nirgatā… (fol. 47v8–11)

Microfilm Details

Reel No. A 383/2

Date of Filming 09-70-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 06-09-2003