A 383-4 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 383/4
Title: Naiṣadhacarita
Dimensions: 29.7 x 11.6 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1449
Remarks:

Reel No. A 383/4

Inventory No. 45220

Title Naiṣadhaṭīkā

Remarks

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State incomplete

Size 29.7 x 11.6 cm

Binding Hole

Folios 22

Lines per Folio 12

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1449

Manuscript Features

Stamp: candrasamśera

Excerpts

Beginning

śrīgaṇapataye namaḥ ||    ||

sargayoḥ saṃgatim āha atheti || atha haṃsegate ātmabhūr brahmā kāmaś ca śrutipathogataṃ vedādiprasiddham nalasya guṇam saundaryādi . jātāvekavacanaṃ ||
guṇaṃ maurvīṃ kṛtvā tathā pradiddhaṃ śrutaṃ ca surabhi manojñaṃ sugaṃdhi ca tasya yaśorūpaṃ kusumaṃ kārmukaṃ kṛtvā dhanur va śrutipathopagataṃ guṇaviśiṣṭam ākarṇitam ākarṇākṛṣṭaṃ ca sakalalokavarṇāṃtam upāgataṃ śrutaṃ ca nalaṃ sumanas tayā devatvena suparvāṇaḥ sumansaḥ puṣpatvena vā striyaḥ sumanasaḥ puṣpaṃ || (fol. 1v1–5)

End

tvāṃ upāsituḥ tvat sevālasyātiśayenāṃdhyanetranāśaḥ vapuṣaḥ dehasya kṣatiḥ kāryya vapuḥ pāṃḍutā rogeḥ ete bhavaṃti || sūryyādibhaktepyanyarogānāśaśaktiḥ || te svasevi rogasamepi naśaktiḥ || tvad bhakteḥ kutaḥ uttarapadaeyoḥ samāse trigupahatipadena samāsaḥ || kṣatiś ca pāṃḍutā ca vapuṣas te || ādhyaṃ ca ||    || vapuḥ kṣatipāṃḍu te ca || tatotiśayena samāsaḥ || sevit tu pāsitros tu na tu syatvaṃ || pūrvatra tṛcyaṃte tri (fol. 22v3–7)

Microfilm Details

Reel No. A 383/4

Date of Filming 09-07-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 06-09-2003