A 383-7 Naiṣadhīyaprakāśa on Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 383/7
Title: Naiṣadhacarita
Dimensions: 27.5 x 11.6 cm x 728 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1441
Remarks:

Reel No. A 383/7

Inventory No. 45243

Title Naiṣadhīyaprakāśa

Remarks commentary on Śrīharṣa's Naiṣadhacarita

Author Nārāyaṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.5 x 11.6 cm

Binding Hole

Folios 728

Lines per Folio 11

Foliation figures in both margin of the verso and marginal title: nai. pra. ṭī.

Scribe Baijanātha / Ratneśvara

Place of Deposit NAK

Accession No. 1/1441

Manuscript Features

Fol. 725 is missing.

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ ||

vaidehī yasya vāṃ …….| janir dakṣīṇe lakṣmaṇopi
śrīmān agre hanumān atulabalacayo hastavinyastatatvaḥ ||
kodaṇḍakāṇḍam ekaṃ dadhadahitakuladhvaṃsakārī samantād
avyāja bhavyākṛti salilavidhir jānakī jānir asmān ||…

nipīyeti || atra puṇyaślokanalarupaviśiṣṭavastunirdeśena nividhnagraṃthasamāptir ity abhiprāyeṇāha sanala āsīd iti || (fol. 1v1–8)

End

saṃtaḥsaṃtu paraprayojanakṛtaḥ kalpadrumataḥ sadā
svasmin nevapathi pravarttanaparāḥ satkīrttayaścāpare |
anye nispṛharājaḥ śrutas śruti pathā dīvyaṃtu bhavyāśayāḥ
kākaṃtaḥ kalahapriyāḥ †khalanājāyaṃ tu jīvaṃtu vā† || 25 || (fol. 727v10–728r1)

Colophon

iti śrīvedakaropanāma śrīman narasīhapaṃḍitātmaja nārāyaṇakṛte naiṣadhīyaprakāśe dvāviṃśatimaḥ sargaḥ (fol. 728r1)

Microfilm Details

Reel No. A 383/7

Date of Filming 09-07-1972

Exposures 736

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 11-09-2003