A 383-9 Daśakumāracarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 383/9
Title: Daśakumāracarita
Dimensions: 22.9 x 9.2 cm x 144 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6889
Remarks:

Reel No. A 383/9

Inventory No. 16788

Title Daśakumāracarita

Remarks

Author Daṇḍin

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 22.9 x 9.2 cm

Binding Hole

Folios 144

Lines per Folio 9

Foliation figures in both margin of verso under the abbreviation da. ku. pū/ u and śrī rāmādhīna

Scribe Deviprasāda

Place of Deposit NAK

Accession No. 5/6889

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurave namaḥ ||    ||

brahmāṇdakṣatradaṇḍaḥ śatadhṛtibhavanāṃbhoruho nāladaṇḍaḥ
kṣauṇinau kūpadaṇḍaḥ kṣaradamarasarit paṭtakāketudaṇḍaḥ
jyotiś cakrākṣadaṇḍas tribhuvanavijayas taṃbhadaṇḍoghridaṇḍaḥ
śreyas traivikramas te vitaratu vibudhaṃ dveṣIṇāṃ kāladaṇḍaḥ 1

asti samastanargarī nikasāyamāṇā sasvadagaṇyapuṇyavistārita
maṇīgaṇādi vastujāta vyākhyāta ratnākaramahātmyā magadhadeśaśekharībhūtā
puṇyapurī nāma nagarī || (fol. 1v1–5)

End

janāṇte janapadapadhye janojanapadaḥ prokta iti halāyudha |
śastaṃ praśastaṃ dharaṇītaitilābhūmidevāḥ tautilo
bhūmikāliṃgau. hāstinaṃ hastipramāṇaṃ . puruṣa
hastibhyām aṇac nīraṃ jalatprayācatrīyata aticitram abhavat niśāṃte niśāśeṣe neyasya | abhidheyasya vaśyaḥ praṇeyo nibhṛtavinītapraśritāḥ samā ity amaraḥ narmaḥ parihāsa dravakelī parīhāsāḥ krīḍā līlā ca narmaceti ca ||    || (fol. 24r1–4)

Colophon

iti daśakumārabhūṣaṇe maṃtraguptacaritaṃ || 7 || (fol. 24r4)

Microfilm Details

Reel No. A 383/9

Date of Filming 09-07-72

Exposures 147

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 28-08-2003