A 384-14 Pāyād vaḥ karaṇor ityādiślokavyākhyā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 384/14
Title: Pāyād vaḥ karaṇor ityādiślokavyākhyā
Dimensions: 28.2 x 11 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1991
Remarks:


Reel No. A 384-14 Inventory No. 53048

Title Pāyād vaḥ karaṇor ityādiślokavyākhyā

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol. is: 1

Size 28.2 x 11.0 cm

Folios 18

Lines per Folio 10

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/1991

Manuscript Features

Excerpts

Beginning

///-mā kila śaṃkarasya || 8 ||

śrīmeṃganāthasya nṛsiṃhabaṃdhoḥ

sanmudgalas tasya ca somanāthaḥ ||

patyahyupākhyā (!) sakalā ka(2)leti

graṃthā yadīyāḥ khalu paṃktisaṃkhyāḥ || 9 ||

anyoktimuktāvalijātimāle

vairāgyapadyā(ṅga)śataṃ prasiddhaṃ ||

śivā(3)vivāhottaramaṃḍapākhyaṃ

tathaiva paṃcāyatanotthitiś ca || (fol. 2r1–3)

End

tathā ca || rāmaṇī ramaṇajanikā rāmā jānakī yasyeti bahuvrīhiḥ rāmaṇī śabde striyāḥ puṃva(8)d iti puṃvadbhāvo bodhyaḥ, rāmaṇarāmaḥ sa cāsau rāmaś ca rāmaṇarāmarāmas tena ramaṇam ity arthaḥ || atra ca rāmapadaṃ anartha(9)kam iti śaṃkā neti bodhyaṃ || 9 ||     ||

vāsanā[[t]] vāsudevasya vāsitaṃ bhuvanatrayaṃ ||

sarvabhūtanivāsīno ///- (fol. 19r7–9)

Colophon

(fol. )

Microfilm Details

Reel No. A 384/14

Date of Filming 09-07-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-08-2006

Bibliography