A 384-15 Pāyād vaḥ karaṇor ityādiślokavyākhyā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 384/15
Title: Pāyād vaḥ karaṇor ityādiślokavyākhyā
Dimensions: 24.7 x 10.7 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3314
Remarks:


Reel No. A 384-15 Inventory No. 53047

Title Pāyād vaḥ karaṇor ityādiślokavyākhyā

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete,missing fols. are: 26–29

Size 24. 7 x 10.7 cm

Folios 26

Lines per Folio 10

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/3314

Manuscript Features

Excerpts

Beginning

pāyād vaḥ karaṇo raṇo raṇaraṇo rāṇo raṇo vāraṇo

dattā yena ramāramāramaramārāmāramāsāramā ||

saḥ (!) śrīmān udayodayodayadayodāyodayodedayo

viṣṇujiṣṇurabhīrabhīrabhirabhīrābhīrabhī sārabhī ||

pāyāt  | vaḥ karaṇaḥ araṇaḥ raṇaraṇaḥ rāṇaḥ raṇo vāraṇaḥ dattā | yena ramā āra | māraṃ | aramārāmā | ramā | āsa | āra(4)mā saḥ śrīmān | udayodayaḥ adayadayaḥ dāmodayodedayaḥ viṣṇuḥ jiṣṇuḥ abhīrabhiḥ abhirabhīrābhīrabhī(5)sā rabhīḥ iti padavibhāgaḥ (fol. 1v1–5)

End

akade akaṃ duḥkhaṃ pāpaṃ vā dyati khaṃḍayati tasmin kaṃ ko (tragrekakaṃ) chadmadvijaṃ (gramaṃ) vā uttamayati (sna(9)payati) utsādanena mokṣadānena ca tasmin yad vā kaṃ vāri gaṃgā kaṃ sukhaṃ śāṃtir vā tābhyāṃ uttamaṃ (10) śreṣṭhaṃ tasmin | yad vā kaṃ kataṃkaṃ ko gativiśeṣaṇenottame yad vā | akaṃ kottame akṣyasya viṣṇoḥ-/// (fol. 30v8–10)

Colophon

(fol.)

Microfilm Details

Reel No. A 384/15

Date of Filming 09-07-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-08-2006

Bibliography