A 384-17 Padyāmṛtataraṅgiṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 384/17
Title: Padyāmṛtataraṅgiṇī
Dimensions: 27.1 x 11 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3335
Remarks:


Reel No. A 384-17 Inventory No. 42340

Title Padyāmṛtataraṃgiṇī, Taraṃgiṇīsopāna

Author Bhāskara, Jayarāma

Subject Sāhitya

Language Sankrit

Manuscript Details

Script Devanagarī

Material paper

State incomplete, missing fols are: 1– 47

Size 27.1 x 11.0 cm

Folios 23

Lines per Folio 4–9

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/3335

Manuscript Features

Excerpts

«Beginning of the root text:»

///

parimitaviśikho na cen manojo

yadi ca haro naharet tadīyam aṃgam ||

(3) yadi mṛdukusumeṣur eṣa na syād

avanitale sa kim ācaret tadānīm || 25 ||

bhāskarasyaitau | (fol. 45v2–3)

«Beginning of the commentary:»

-///vādīnāṃ saṃyogāt vyaṃgyavyaṃjakabhāvāt pānakarasanyāyena carvyamāṇasya sthāyino rasatvenābhivyaktir iti | daśarūpake pi |

(2) vibhavair anubhāvaiś ca sātvikair vyabhicāribhiḥ |

ānīyamānaḥ svādyatvaṃ sthāyibhāvo rasaḥ smṛta iti |

tatra navavidharase(3)ṣu pradhānasya śṛgārasya

śṛṃgaṃ hi manmathodbhedas tadāgamanahetukaḥ |

puruṣapramadābhūmiḥ | śṛṃgāra iti gīyata iti

(4) lakṣiṇopajīvyatayā (!) ādau kāmaprabhāvavarṇanam avatārayati |

tatra kāmaprabhāva iti |  iti | gurvaṃganeti | guroḥ bṛhaspate(5)r aṃganā guroḥ | pituś ceti śliṣṭa | dvijarājasya caṃdrasya somo smākaṃ brāhmaṇānāṃ rājeti śruteḥ yena kāmenākāri (6) | anyasya pāmarasya kim uteti bhāvaḥ | (fol  45r1–6)

«End of the root text:»

atha śāntaḥ |

ahau vā hāre vā kusumaśayane vā dṛṣadi vā

maṇau vā loṣṭe vā balavati ripau vā suhṛdi vā ||

tṛṇe vā straiṇe vā (5) mama samadṛśo yāṃtu divasāḥ

kvacid puṇye raṇye śiva śiva śiveti pralapataḥ || 72 || ❁ ||

ete kāvyaprakāśakṛtodāhṛtāḥ || (fol. 69r4–5)

«End of the commentary:»

ahau veti | ahau  | sarpe | dṛṣa(2)di | śilāyāṃ | loke | matkhaṃḍe | strīṇāṃ samūha straiṇaṃ tasmin straiṇe | pratyekaṃ vā śabdas tulyatāsūcanārthaḥ | kvacid amedhye | puṇye (3) vāraṇye mama divasā yāṃtu | puṇyāraṇya iti kvacit pāṭhaḥ | śiva śiva iti pralapataḥ | anarthakaṃ vadataḥ | śabdamātrasya brahmapratipā(7)dakatvāt śiveti śabdasyānarthakyaṃ | bharttṛhariśatake ayaṃ ślokaḥ | atrānityatvādinā paribhāvyamānajagad evālambanavibhāvaḥ | tapovanādur uddīpanavibhā(8)vaḥ | ahihārādīnāṃ samadarśanam anubhāvaḥ | matidhṛtiharṣādayo vyabhicāriṇaḥ || ❁ || ❁ || (fol. 69r1–8)

«Colophon of the root text:»

iti śrījamadagnihotrikulatilakāyamānaśrīmadāpājībhaṭṭasūnuśrībhāskaraviracitāyāṃ padyāmṛtaraṃgiṇyāṃ (!) tṛtīyas taraṃgaḥ | (fol. 69r6)

«Colophon of the commentary:»

iti śrīmadagnihotrikulatilakāyamānaśrībhāskarasūrisūnuśrīmadātmarāmānujaśrījayarāmakṛtataraṃgiṇī(10)sopānaracanāyāṃ tṛtīyataraṃgasopānaṃ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 69r9–10)

Microfilm Details

Reel No. A 384/17

Date of Filming 09-07-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 31-08-2006

Bibliography