A 384-18 Praśnottarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 384/18
Title: Praśnottarī
Dimensions: 25 x 11 cm x 2 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1452
Remarks: subject uncertain; or Praśnottaramālikā? by Śukayatīndra; A 1055/5


Reel No. A 384-18 Inventory No. 54671

Title Praśnottaramālā

Author Śukayatīndra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Folios 2

Lines per Folio 9–13

Foliation figures in the upper left-hand margin under the abbreviation pra. mā. on the verso

Place of Deposit NAK

Accession No. 1/1452

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

apārasaṃsārasamudramadhye

samajjato me śaraṇaṃ kim asti ||

guro kṛpālo kṛpayā vadaitad

viśveśapādāmbu(2)jadīrghanaukā || 1 ||

baṃdho [[hi]] ko yo viṣayānurāgaḥ

kā vā vimuktir viṣaye viraktiḥ ||

ko vāsti ghoro narakaḥ svadehas

tṛṣṇākṣayaḥ sva(3)rgapadaṃ kim asti || 2 || (fol. 1v1–3)

End

kiṃ karma yat prītikaraṃ murāreḥ

kvāsthā na kāryā satataṃ bhavābdhau ||

aharniśaṃ yat pariciṃtanīyaṃ

saṃsāramithyātvaśivātma(7)tatve || 31 ||

kaṃṭhaṃ gatā vā śravaṇaṃ gatā vā

praśnottarākhyā maṇiratnamālā ||

tanoti modaṃ viduṣāṃ suramyā

rameśagaurīśa(8)katheva sadyaḥ ||     ||     || (fol. 2v6–8)

Colophon

iti śrīśukayatīṃdraviracitā praśnottaramālā samāptā ||     ||     || śubham bhūyāt ||     || (9) śrīgaṇeśāya namaḥ || (fol. 2v8–9)

Microfilm Details

Reel No. A 384/18

Date of Filming 09-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 31-08-2006

Bibliography