A 384-24 Durjanamukhacapeṭikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 384/24
Title: Durjanamukhacapeṭikā
Dimensions: 32.5 x 15 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2892
Remarks:


Reel No. A 384-24 Inventory No. 20234

Title Durjamukhacapeṭikā

Author Rāmāśrama

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, marginal damages

Size 32.5 x 15.0 cm

Folios 3

Lines per Folio 11

Foliation figures in both mārgin of the verso with title durjanamukhacapeṭikā and rāma

Place of Deposit NAK

Accession No. 4/2892

Manuscript Features

Excerpts

Beginning

|| || śrīgaṇeśaya namaḥ || ||

|| śrībhāgavata pratipādakadurjanamukhacapetikā likhyate || ||

vallavīvallabhaṃ natvā bruve vidvadviniścayaṃ |

śrīmad bhāgavatagraṃthe ārṣa ʼnārṣatvasaṃśaye || 1 ||

|| bhāgavatamanārṣam iti vadaṃtaḥ praṣṭavyāḥ ||

kathaṃ-m anārṣatvaṃ | graṃthe vyāsasya nāma darśanāt |

yo hi graṃthaṃ kṛtvā ʼnyasyanāma likhati so hi prītyā |

yathā vidyāraṇyair vedabhāṣye mādhava nāma || (fol. 1v1–3)

End

anyathā kaṇādapraṇītavigītaśāstrasyāpi prāmāṇyaṃ syāt ||

tasyāprāmāṇyaṃ tu parāśarādyupapurāṇeṣu vistarea prapaṃcitam ||

|| ata eva mādhavaramacaṃdrācāryapraṇītakālabhirṇapādeḥ prāmāṇyaṃ || vāgbhaṭṭasaṃgṛhīta vaidyakasyāpi carakādyavirodhāt prāṃāṇyaṃ ||

na nu smṛtināṃ ṛṣīpraṇītatve sati vedāviruddhārthakatvena prāmānyam iti cet na ||

lāghavena vedāviruddhārthakatvena tat prāmāṇyasyocitatvāt || (fol. 3r9–11)

Colophon

|| iti śrirāmāśramaviracitā durjanamukhacapeṭikā samāptā || || || śubham astu || || śrīkṛṣṇārpaṇam astu || || || śrīrāmo jayatitarām || || || | (fol. 3r11–12)

Microfilm Details

Reel No. A 384/24

Date of Filming 09-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 30-08-2003

Bibliography