A 384-4 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 384/4
Title: Naiṣadhacarita
Dimensions: 24.6 x 10.9 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3377
Remarks:

Reel No. A 384/4

Inventory No. 45205

Title Naiṣadhakāvya

Remarks

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.6 x 10.9 cm

Binding Hole

Folios 85

Lines per Folio 9–10

Foliation figures in both margin of the verso

Place of Deposit NAK

Accession No. 5/3377

Manuscript Features

at X.1 pustakamidaṃ śrīkṛṣṇa jośī rāmanagara
with a stamp of Nepal National Library

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||

nipīya yasya kṣitirakṣiṇaḥ kathāsva (!) thādriyṃte nabudhāḥ sudhām api ||    ||
nalaḥ sitachatritakīrtimaṃḍalaḥ sarāśirāsīn (!) mamahasāṃ mahojvalaḥ || 1 ||

rasaiḥ kathā yasya sudhāvadhīraṇī nalaḥ samūjānir abhūd guṇādbhutaḥ ||
suvarṇadaṃḍaikasitātapatrita jvalat pratāpābalikīrttimaṃḍalaḥ || 2 ||

pavitramatrātanute jagad yuge smṛtā rasakṣālana yeva (!) yat kathā ||
kathaṃ na sā madgiramāvilāmapi svasyevinimeva pavitrayiṣyati || 3 || (fol. 1v1–7)

End

ikṣaṃ punar vāgavakāśanāśān mahiṃdradūtyām apayā tavatyāṃ ||
viveśalolaṃ hṛdayaṃ nalasya jīvaḥ punaḥ kṣīvam iva pravodhaḥ || 111 ||

śravaṇapuṭayugena sven sādhūpanītaṃ digadhipakṛpayā sādīdṛśaḥ saṃvidānāt ||
alabhatamadhuvālā rāgavāgukṣam ikṣaṃ niṣadhajanapadiṃdraḥ pātumānaṃdasāndraḥ || 112 || (fol. 85v6–8)

Colophon

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥsutaṃ
śrīhīraḥ suṣuve jiteṃdriya ca yaṃ yā malladevī ca yaṃ ||
ṣaṣṭhaḥ khaṃḍanakhaṃḍatopi sahajāt kṣodakṣamitan mahākāvye ca vyagalan nalasya carite sargo nisargojvalaḥ || 113 || śrī || ❁ ❁ ❁ ||    || (fol. 85v9–11)

Microfilm Details

Reel No. A 384/4

Date of Filming 09-07-1972

Exposures 86

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 06-09-2003