A 385-13 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 385/13
Title: Śiśupālavadha
Dimensions: 23.7 x 10.2 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1860
Remarks:

Reel No. A 385/13

Inventory No. 65606

Title Māghakāvyaṭīkā

Remarks tṛtīyasarga

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.8 x 10.2 cm

Binding Hole

Folios 11

Lines per Folio 17

Foliation figures in upper left-hand nad lower right-hand margin of the verso, beneath the marginal title: mā.ṭī.tṛ and rāmaḥ.

Scribe Mallināthasūri

Date of Copying SAM 1823

Place of Deposit NAK

Accession No. 4/1860

Manuscript Features

Excerpts

Beginning

[mūla]

śrīḥ ||

kauveradigbhāgam apāsyamārgam
āgastyam uśṇāṃśur ivāvatīrṇaḥ ||
apeta yuddhābhiveṣasaumyo
harir haripra(8)stham atha pratasthe || 1 ||(fol. 1v7–8)

[ṭīkā]

śrīvighnaharte namaḥ ||    ||

kauvereti |

athoddhavavākyaśravaṇānaṃtaraṃ apeto yuddhe abhiniveśa āgraho yasya saḥ śāṃtakrodha ity arthaḥ ata eva saumyaḥ prasannaḥ | ata eva kauveryyā diśo bhāgaṃ uttarāyaṇam ity a(2)rthaḥ | striyāḥ puvad ity ādinā puvad bhāvaḥ | taṃ apāsya tyatkvā || agastyasyemam āgastyaṃ mārgaṃ avatīrṇṇaḥ dakṣIṇāyanaṃ gata ity arthaḥ | (fol. 1v1–2)

End

turagaśatākulasya paritaḥ paramekaturaṃgajanmanaḥ
pramathitabhūbhṛtaḥ pratipathaṃ mathitasya mahībhṛtā bhṛśam ||
paricalatobalānujabalasya puraḥ satataṃ dhṛta[[śriyaśriyaś<br/> cira vigata]] || (8)śrīyo jalanidheś ca tadā bhavadaṃtaraṃ mahat || 80 || (fol. 11r7–8)

[ṭīkā]

nabhajajājarau narapate kathitā bhuvi paṃcakāvalīti lakṣṇāt ||
dhṛtaśrīvṛttam iti kecit || najābhapuraskṛtā jajajarā racitā bhuvi rudradikpatiḥ iti lakṣa(13)ṇāt || dhṛtaśrīvṛttam iti chāndasāḥ || dhṛtaśrīvṛttamiti chāndasāḥ || dhṛtaśrī jau jau triḥsvarā iti lakṣaṇāt || 80 || (fol. 11r12–13)

Colophon

iti śrīśiśupālavadhe mahākāvye śryaṃke dvārāvatīvarṇanonāma tṛtīyaḥ sarggaḥ ||    ||    || (fol. 11r9)

iti śrīmahopādhyāya śrīkolacalamallināthaviracite māghakāvyavykhyāne sarvaṃkaṣākhye tṛ(14)tīyaḥ sargaḥ samāptaḥ ||    || śrīrāmaḥ ||    || (fol. 11r13–14)

Microfilm Details

Reel No. A 385/13

Date of Filming 10-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 03-08-2005