A 385-16 Mūrkhaśatalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 385/16
Title: Mūrkhaśatalakṣaṇa
Dimensions: 24.3 x 9.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3486
Remarks:


Reel No. A 385-16 Inventory No. 44969

Title Murkhaśatalakṣaṇa

Subject Kāvya

Language Sanskrit

Text Features This text explains about the feature, character, behave etc of foolish persons.

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.3 x 9.9 cm

Folios 2

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title:mū. la. and heraṃba.

Place of Deposit NAK

Accession No. 5/3486

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

śrīgaṇaśāya namaḥ ||

śatamūrkhalakṣaṇaprāraṃbhaḥ ||

śṛṇu mūrkhaśataṃ rājan taṃ taṃ bhāvaṃ vivarjaya ||

yena (2) tvaṃ rājase loke doṣahīno maṇir yathā || 1 ||

sāmarthe vigatodyogaḥ svaślāghī prājñaparṣadi ||

ve(2)śyāvacanaviśvāsī pratyayī daṃbhaḍaṃbare || 2 ||

dhyūtādi vittabaddāśaḥ kṛtadrohepasaṃśayaḥ ||

nirbu(3)ddhi praudḥakāryāthī vivikta rasiko vaṇik || 3 || (fol. 1r1–4)

End

rājaprasāde sthiradhīranyāyena vivardhiṣuḥ ||

arthahīnorthakāryāthī janye (!) guhyaprakāśakaḥ || 24 ||

ajñata pratibhūḥ kīttryai hetuvādī nimatsa(1)rī ||

sarvatra viśvastamanā na lokavyavahāravit || 25 ||

bhikṣhukaś coṣṇabhojī ca guruś ca śithilakriyaḥ ||

kukarmaṇyapi nirlajjaḥ syān mūrkhaś ca sa hāsagīḥ || 26 ||(fol. 2r8–2v2)

Colophon

iti mūrkhaśatalakṣaṇāni || ❁ || (fol. 2v2)

Microfilm Details

Reel No. A 385 /16

Date of Filming 10-07-1972

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 03-08-2005

Bibliography