A 385-3 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 385/3
Title: Śiśupālavadha
Dimensions: 23.5 x 10.8 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4110
Remarks: wcb Mallinātha, sarga 5+6, B 319/2+385/3=s?; AN?

Reel No. A 385/3

Inventory No. 65591

Title Māghakāvya/Śīśupālavadha

Remarks with Mallinātha sūri's commentary; sarga 5 + 6; B 319/2 + 385/3 = set?; AN?

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 10.5 cm

Binding Hole

Folios 81

Lines per Folio 8–11

Foliation figures in upper left-hand and lower right-hand margin of the evrso, beneath the marginal title: māghaṭī. ṭī. 5 and rāma

Scribe Rāmacandra

Date of Copying ŚS 1760

Place of Copying Kāśī / Vārāṇasī

Place of Deposit NAK

Accession No. 5/4110

Manuscript Features

foliation: paṃcamasarga 1–39 and ṣaṣṭhaḥ sargaḥ 1–40

Excerpts

Beginning

atha śiśupālavadhe māghakāvye paṃcamaḥ sargaprāraṃbhaḥ || śrī || (exp. 1)

[ṭīkā]

śrīmanmaṃgalamūrttaye namaḥ ||    ||
ittham iti ||
sa harir ittham anenaprakāreṇa idamasthamur iti (2) thamu pratyayaḥ || avyalīkāḥ apriyarahitāḥ || vyalīkaṃ tvapriyenṛta ityamaraḥ || priyata(3)māḥ preyasya iva sthitā kāṃtā pritā (!) ity artaḥ || (fol. 1v1–3)

[mūla]

itthaṃ giraḥ priyatamā iva sovyalīkāḥ
śquśrāvasūtatanayasya tadāvyalīkāḥ
(6) raṃtuṃ niraṃtaram iyeṣata sovasāne
tāsāṃ girau ca dūvasovyalīkā vanarājipaṭaṃ vasāne 1 (fol. 1v5–6)

End

[mūla]

kurvaṃtam ity atibharenagānavācaḥ
puṣpair virāma malināṃ ca nagānavācaḥ
(6)śrīmān samastamanusānugirā vihartuṃ
vibhraty acodita sa mayūragirā vihartuṃ 79 (fol. 41r5–6)

[ṭīkā]

bhavān niharaṇāt ṛtugaṇam anugrahāṇeti prārthita ivety utprekṣā ||
vyaṃjakā(9)t prayogād gamyāvṛtaṃ || vasaṃtatilakam uktaṃ || 79 || (fol. 41r8–9)

Colophon

iti śrīśiśupālavadhe mahākāvye śryaaṃke ṛtuvarṇanaṃnāma ṣaṣṭhaḥ sargaḥ ||    || (fol. 41r7)

iti śrīpadavākyapramāṇapārāvāriṇa śrīmahopādhyāya kolacalamallināthasūriviracite māghavyā[khyā]ne (!) sarvaṃkasākhye ṣaṣṭhaḥ sargaḥ || śāke 1760 vilaṃvanāma saṃvat bhādraśukla ekādaśyāṃ śukre kāśyāṃ gulavaṇīty upanāmnā gopālasūnunā rāmacaṃdreṇa likhitaṃ || 6 || (fol. 41r9–11)

Microfilm Details

Reel No. A 385/3

Date of Filming 10-07-1972

Exposures 85

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 2, 16

Catalogued by JU/MS

Date 01-08-2005