A 385-4 Bhaṭṭikāvya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 385/4
Title: Bhaṭṭikāvya
Dimensions: 33.4 x 9.3 cm x 71 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/974
Remarks:


Reel No. A 385-4 Inventory No. 10730

Title Bhaṭṭikāvya

Author Bhaṭṭi

Subject Kāvya

Language Sanskrit

Text Features 6–20 sarga

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 33.4 x 9.3 cm

Folios 67

Lines per Folio 7

Foliation figures in middle left-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/974

Manuscript Features

Missing fol. 65, 66, 82 and 83

Excerpts

Beginning

–pratasthāte punarvvanaṃ || 44 ||

satvān ajasraṃ ghoreṇa, balapakarṣam aśnutā

kṣudhyatā jagṛhā te tau rakṣasā dīrghabāhunā || 45 ||

bhuju cakru tatus tasya nistriṃśā(2)bhyāṃ raghuttamau

sacchinnabāhur apatat vihvalohvalayan bhuvam || 46 ||

praṣṭavyaṃ pracchatas (!) tasya kathanīyam avīvadat |

ātmānaṃ vanavāsañ ca jeyeñ cāriṃ raghuttamaḥ | | (3) 47 | (fol. 20r1–3)

«Sub: colophon:»

bhaṭṭikāvye tiṅantakāṇḍe loḍvilasitonāma saptamaḥ paricchadaḥ kāvyasya sītāprakhyālanaṃ (!) nāma viṃśatitamaḥ sarggaḥ ||20 || (fol. 90v5–6)

End

itaḥ prabhṛtis lṛṅvilasitam āha || 7 ||

tām utthāpya tato vahnir maithili (!) rāmam uktavān | (!)

kākutthadādhṛtāṃ (!) (7) sādhvī (!) tvam āśaṃkiṣyathāḥ kathaṃ || 1 ||

no bhaviṣyad idaṃ (!) śuddhā, yadyapāsyam ahan tataḥ |

[na caināṃpa] kṣapāto me dharme nānyatra rāghava || 2 ‥‥‥ (fol. 90v6–7)

Microfilm Details

Reel No. A 385/4

Date of Filming 10-07-1972

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 33, 81,

Catalogued by JU/MS

Date 01-08-2005

Bibliography