A 386-10 Pāyād vaḥ karaṇor ityādiślokavyākhyā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 386/10
Title: Pāyād vaḥ karaṇor ityādiślokavyākhyā
Dimensions: 26.5 x 11.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3313
Remarks:


Reel No. A 386-10 Inventory No. 53049

Title Pāyād vaḥ karaṇo⟨r⟩ ityādiślokavyākhyā

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.6 cm

Folios 3

Lines per Folio 11

Foliation figures in the both margins of the verso

Place of Deposit NAK

Accession No. 5\3313

Manuscript Features

Marginal Title Guru in the right margins of verso

Colophon added into the margin

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pāyād iti saḥ nataṃvidāthetyādisu tat padavācya sarvajña sarvajanakatvādiviśiṣṭaḥ paramātmā | viṣṇuḥ veveṣṭI vyāpnotīti vyāpako nārāyaṇaḥ | viṣlṛvyāptāviti dhātupāṭhe, vaḥ yuṣmākam antaraṃ babhūvetya proktā na vidyāviśiṣṭātmābhimānino yuṣmān pāyāt avatu, pā rakṣaṇe || (fol. 1v1–3)

śrīviṣṇave namaḥ || ||

pāyād vaḥ karaṇoraṇo raṇaraṇo rāṇōraṇo vāraṇo

dattā yena ramā ramā ramarāmā rāmā ramā sā ramā ||

sa śrīmān udayo dayo dayadayo dāyodayo dedayo

viṣṇur jiṣṇur abhīr abīir arabhī rābhī rābhīr sārabhīḥ || 1 || (fol. 1v6–3r6)

End

kim iti dattāḥ sayataḥ śrīmān khaṇḍitalakṣmīvān māraṃ kaṃdarpaṃ āra dagdhavān, aramā lakṣmībhinnā rāmā yā pārvatī ramevāsa ramevāsa | udayodayodhikodayasaṃpannaḥ || adayān asurān dayate hinasti adayadayaḥ | dāyodayo dayoderjune dayāsya abhirabhītyādi viśeṣaṇaṃ pūrvavat || 1 || (fol. 3v12–13)

Colophon

iti pāyādityarthaḥ || 1 || (fol. 3v13)

Microfilm Details

Reel No. A 386/10

Date of Filming 10-7-(19)72

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 14-09-2003

Bibliography