A 386-12 Praśastiprakāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 386/12
Title: Praśastiprakāśikā
Dimensions: 24.9 x 11.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: SAM 1897
Acc No.: NAK 5/3492
Remarks:


Reel No. A 386-12 Inventory No. 54381

Title Praśastiprakāśikā

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size *24.8 x 11.0 cm

Folios 7

Lines per Folio 11

Foliation figures in the both margins of verso

Scribe Ballabharāmatripāṭhī

Date of Copying SAM 1897

Place of Deposit NAK

Accession No. 5/3492

Manuscript Features

Marginal Title  PraººŚaºº in the upper right margins of verso 

in the exp. 1: || grya praśasti likhitaṃ (!) ||

Stamp Nepal National Library

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha praśasti prastāvaḥ stūyate ||

tatra paṃḍitabrāhmaṇapraśastiḥ ||

svasti śrīmat samastapraśastipraśastayaśaḥ stomasomaprakāśaprakāśita brahmāṃḍa yeṣu (!) viśiṣṭaśiṣṭācāracāturītiraskṛta śiṣṭapuraskṛta vaśiṣṭādi śiṣṭācareṣu saujanya sidhu (!) nirupadhivaṃdhuṣu sakala guṇagaṇaprāmāmirāma guṇigaṇaviśrāma tribhuvanavikhyāta nāma hṛdayanihita rāma pātakavirāma purita pācaka kāmaprakaṭitaśāstrapariṇāma vāgdevatā rāmakṛta parārthavyāyāmeṣu atha vidvat⟨i⟩prabhupraśastiḥ || (fol. 1v1–7

End

keṣām apyete | tavādhare tāmarasākṣi yūnā kenāpi dhanyena madālasena || nakhakṣataṃ bhāti kṣataṃ tavaitat pipīlikā cauṃvati ccaṃdraviṃbaṃ || 17 || sabhya kaṃṭhābharaṇāt manoharābhiḥ sa sudhādharābhir

mudā mudhāsvāntaharaḥ kṣatosau svāṃtaharaḥ kṣatosau ||

kaṭākṣavikṣepa iveha paṃḍe siṃdūraviṃdur vidhavā lalāṭe || 18 (fol. 6v9–7r1)

Colophon

iti praśasti samāptā śubham astu || ❁ | likhitaṃ tripāṭhiballabharāmeṇa || mīti(!) pauṣakṛṣṇa 9 gurau saṃ 1897 (fol. 7r3–4)

Microfilm Details

Reel No. A 386/12

Date of Filming 10-7-(19)72

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-09-2003

Bibliography