A 386-13 Praśastiratna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 386/13
Title: Praśastiratna
Dimensions: 25.8 x 11.3 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/191
Remarks:


Reel No. A 386-13 Inventory No. 54385

Title Praśastiratna

Author Rāmabhadra

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size *25.5 x 11.2 cm

Folios 33

Lines per Folio 7

Foliation figures in the both margins of verso

Date of Copying ŚS 1701

Place of Deposit NAK

Accession No. 2\191

Manuscript Features

Mārginal Title Praºº Raºº and Rāma in the ledt and right margins of verso

Stamp Candrasamśera

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

|| gurūlokanivāsāya śrīgurun gurvanugrahāt ||

cintaye gurubhaktyāhaṃ jihīrṣur vipado guruḥ || 1 ||

kātyāyanīśrutidarījananogajendra-

līlānukārarucirorucirārkakāntiḥ ||

karmādimadhyalaya vighnaharasvabhāvo

lambodaroradarīdaraṇaṃ vidhaṃttām || 2 ||

śrīnāthanābhijalabhūvavano bhavasya

saṃbhūtikarmmakuśalaḥ kuśalaṃ vidhattam ||

dhyānāvalaṃvihṛdayasmṛtaśuddhatatvo

vedārthabhāvacaturaś caturānano naḥ || 3 || (fol. 1v1–5)

End

atha guptapatram || ||

sapteṣu sandhyāśaninaṃ vasu ca ṛtur yugādi nayanapradiṣṭham || athonyathāvedavasutrigaṃ ca nagādi cakṣurasacandravāṇa|| (fol. 33r5–6)

Colophon

śakedharaṇikhāgabhūparimite 1701 śucau

māsibhe samīraṇasuresite haritithi jyavārānvite || girīśacaraṇāṃbubhuśrayaṇa sārthakālopi yaḥ praśastiparikalpanāṃ sukṛtirāmabhadraḥ kṛtī || 2 || iti śrīmaddvijakulatilakakaruṇākaropādhyāyasuta kavirāmabhadrakṛtaṃ kaviprītidaṃ praśasti ratnākhyaṃ kāvyaṃ samāptim agamat || (fol. 32v5–33r1)

Microfilm Details

Reel No. A 386/13

Date of Filming 10-7-(19)17

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 13-09-2003

Bibliography