A 386-17 Meghadūta

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 386/17
Title: Meghadūta
Dimensions: 22.5 x 10 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3222
Remarks:


Reel No. A 386/17

Inventory No. 38186

Title Meghadūta

Remarks

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete; eaten by insects

Size 22.5 x 10.0cm

Binding Hole

Folios 27

Lines per Folio 7

Foliation figures on the verso under the abbreviation megha.ta

Scribe Divākaradeva

Date of Copying VS 1751

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/3222

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || mahālakṣmīsomeśvarāya namaḥ ||

kaścit kāntā viraha guruṇā svādhikārapramattaḥ
śāpenāstaṃgamita mahimā varṣabhogyeṇa bharttuḥ ||
yakṣaścakre janakatanayāsnānapuṇyodakeṣu
snidhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu || 1 || (fol. 1v1–3)

End

śrutāvārtāṃ jaladakaśitāṃśopi sadyaḥ
śāpaścāṃtaṃ sadaya hṛdayaḥ saṃvidhāyāstakopaḥ ||
saṃyojyaitau vigalita śucau daṃppatī dṛṣṭacittau
bhogāniṣṭānavirata mukhān bhojayāmāsaśaśvat ||    || 125 ||    ||    || (fol. 21v1–3)

Colophon

iti śrī mahākavi kālidāsa kṛtau meghadūtākhyaṃ kāvya samāptaṃ ||    ||

śubhamastu idaṃ pustakaṃ deva divākarena likhisvārthaṃ parārthaṃ ca ||    ||
yādṛśaṃ pustakaṃ dṣṛṭvā tādṛśaṃ likhitaṃ mayā yadi śuddhamaśuddhaṃ vā mama doṣo na vidyate1 ||    ||    ||    ||
saṃvat 1521 bhādrapada śuddhatrayodaśi kāśyāṃ likhyate || ❖ || ❖ || ❖ ||
saṃvat || 1751 ||    || śrīmukhāsaṃvatsare dakṣiṇāyane vasaṃtattau bhādrapade bhaśi (!) śukla pakṣe trayośiṃ (!) meghadūtākhyaṃ kāvyaṃ vāsudeva bhaṭṭa devatsuta deva divākarenanalekhitaṃ ||    || ❖ || ❖ ||    ||    || rāma || ❖ || ❖ || sadā śiva ||    || ❖ || kāśyāṃ viśvarasaṃnidhau pustakaṃ likhyate || ❖ || ❖ || ❖ ||    ||    || (fol. 21v4–22rv)

Microfilm Details

Reel No. A 386/17

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 25-09-2003