A 386-19(1) Nītibhujaṅgaprayāta

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 386/19
Title:
Dimensions: 23 x 8.8 cm x 3 folios
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: Devanagari
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: NAK 2/368
Remarks: {{{remarks}}}

Reel No. A 386/19a

MTM Inventory No. 54623

Title Nītibhujaṅgaprayāta

Remarks

Author Harivaṃśa

Subject Nīti

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 8.8 cm

Binding Hole

Folios 3

Lines per Folio 7–9

Foliation figures in the upper left-hand margin under the abbreviation pra. u. lā. and in the lower right-hand margin under the word rāmaḥ in the first folio, rāmau in the second folio and rāmāḥ in the third folio

Place of Deposit NAK

Accession No. 2/368a

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

sabhāyāḥ kavir bhūmipālasya nītiḥ
suputraḥ kulānāṃ satāṃ satyavāṇī ||
śrutir brāhmaṇāṃ tra(2)pā kāminīnāṃ
yaśaḥ sarvalokasya yad dūṣaṇaṃ syāt || 1 ||

vṛthā mandiraṃ sundarī nāsti yeṣāṃ
vṛthā jīvanaṃ sādhubhir ni(3)nditānām ||
vṛthā sevanaṃ nirvivekasya rājño
vṛthā sanmanohāriṇī yā na vidyā || 2 || (fol. 1v1–3)

End

na sīlāt (!) paraṃ bhūṣaṇaṃ dharmato nyat sumitraṃ
na pāpāt paraṃ naiva śatruḥ ||(!)
vacaḥ śrīmahādevato nyatsaraṇyo (!)
na vairājñato (!) vidya(te bhaṇyam) anyat || 20 ||

nirmitā kavitākāntā harivaṃśadvijanmanā ||
nītibuddhipradā kāṇṭhe vidagdhānāṃ lagiṣyatu || 21 || (fol. 2v7–3r1)

Colophon

iti śrīharivaṃśakṛtāṃ bhujaṃgaprayātām (!) ||    ||(fol. 3r1)

Microfilm Details

Reel No. A 386/19a

Date of Filming 10-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks Exposures 3 and 4 covers the present text.

Catalogued by BK

Date 13-09-2006