A 387-5 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 387/5
Title: Śiśupālavadha
Dimensions: 36 x 9.7 cm x 177 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 819
Acc No.: NAK 4/651
Remarks:


Reel No. A 387-5

Inventory No. 65616

Title Śiśupālavadhaṭīkā: Tattvakaumudī, Subodhinī and Vallabhoddhāra

Remarks This commentary is said to be in Pañjikā style.

Author Bhavadatta (of the Tattvakaumudī)

Subject Kāvya

Language Sanskrit

Text Features Texts/authors quoted: Medinī, Amara, Vallabha, Viśva, Dharaṇi, Hārāvali

Manuscript Details

Script Newari

Material paper

State complete

Size 36 x 9.7 cm

Folios 177

Lines per Folio 11

Foliation figures in the right margin of the verso

Date of Copying NS 819 pauṣaśukla 5 maṃgalavāra

Place of Deposit NAK

Accession No. 4-651

Manuscript Features

This seems to be the archetype of A 387/2. Three different commentaries called Tattvakaumudī, Subodhinī and Vallabhoddhāraṭīkā are copied together to make a complete commentary on the kāvya.

Excerpts

Beginning

oṃ namaḥ śrīmahāgaṇeśāya |

karataladhṛtaśailaṃ prauḍhavidhvaṃsatainaṃ
samaraśamitakaṃsaṃ yogahṛtpadmahaṃsaṃ ||
mukulitanayanāyāṃ(!) sādaraṃ rādhikāyāḥ
hṛdayam abhivasaṃtaṃ naumi kṛṣṇaṃ hasantam || 1 || (fol. 1v)

ādau maṃgalārthaṃ vighnotsāraṇakāraṇabhūtaṃ vakṣyamāṇakathānāyakaṃ
bhagavantaṃ nārāyaṇaṃ vastunirddeśacihnatayā prayuṃjāna āha ||    || śriya iti || (fol. 1v)

Sub-colophon

yā tattvakaumudī māghe paṃjikā sumanoharā |
kṛtā śrībhavadattena, sarggastatrādimo gataḥ ||    ||
athānuṣṭupcchandasā dvitīyaḥ sargaḥ || (fol. 12v)

iti dvitīyaḥ sargaḥ || athopajāticchandasā ʼyaṃ tṛtīyaḥ sargaḥ ||
prayātasūryyādivarṇṇanam iha sarggārthaḥ || (fol. 27r)

śrībhavadattakṛtā śataluṃpe ṭīkā sakalaguṇādyabhirāmā |
sargas tatra gatas tu tṛtīyaḥ puragopuravarṇano nāmā || 3 ||
atha nānācchandasā caturthaḥ sargaḥ || raivatakavarṇṇanam iha sargārthaḥ || (fol. 35r)

śrīdevadattatanayena guṇābhirāmā
ṭīkā kṛtā sphuṭapadā śataluṃpakāvye ||
yā tatra sadvividhavṛttamayaś caturthaḥ
sarggo bhyagāt sarasaraivatavarṇṇanākhyaḥ ||
atha vasantatilakacchandasā paṃcamaḥ sargaḥ ||
raivatābhigamanasenāniveśādivarṇṇanam iha sargārthaḥ || (fol. 43v)

ṭīkā yā māghakāvye ʼsmin bhavadattena tanyate |
tatrāsau paṃcamaḥ sargo gataḥ sainyaniveśanaḥ || 5 ||    ||    ||
atha drutavilambitacchandasā ṣaṣṭhaḥ sargaḥ || ṣaḍṛtuvarṇṇanam iha sargārthaḥ || (fol. 52r)

iti ṣaṣṭhas sarggaḥ || 6 ||    ||
<ref name="ftn1">Here another commentary called Subodhinī begins but handwriting is not changed.</ref>anugiram iti || athānantaraṃ bhagavān …. (fol. 61r)

iti śiśupālavadhamahākāvyasya subodhinīṭīkāyāṃ saptamaḥ sarggaḥ || (fol. 67r)

iti śiśupālavadhamahākāvyasya subodhinīṭīkāyāṃ aṣṭamaḥ sarggaḥ || (fol. 72v)

iti śiśupālavadhamahākāvyasya subodhinīṭīkāyāṃ navamaḥ sarggaḥ || (fol. 79v)

iti śiśupālavadhamahākāvyasya subodhinīṭikāyāṃ daśamaḥ sarggaḥ || (fol. 86v)

❖ oṃ iṣṭadevatāyai namaḥ ||    || śrutīti || māgadhā vandinaḥ rātreḥ pariṇatim ity agre vakṣyamāṇaprakāreṇa
mādhavāya praṇijagadur uktavantaḥ pratyūṣasamayo yam iti… || (fol. 87r)

iti māghakāvye sudhāsamākhyāyāṃ ṭikāyāṃ ekādaśaḥ sarggaḥ || (fol. 92v)

iti māghavyākhyāyāṃ sudhāsamākhyāyāṃ dvādaśaḥ sargaḥ || (fol. 98v)

iti māghaṭīkāyāṃ trayodaśaḥ sarggaḥ || (fol. 104r)

iti māghaṭīkāyāṃ caturddaśaḥ sargaḥ || (fol. 114v)

iti māghaṭīkāyāṃ paṃcadaśaḥ sargaḥ || (fol. 127r)

iti tatvakaumudīṭīkāyāṃ ṣoḍaśaḥ sargaḥ || (fol. 138r)

iti māghaṭīkāyāṃ saptadaśaḥ sargaḥ || (fol. 146r)

iti māghakāvyaṭīkāyām aṣṭādaśaḥ sargaḥ || (fol. 156v)

iti māghakāvyasya vallabhoddhāraṭikāyām ūnaviṃśatita sarggaḥ || (fol. 171v)

End

śrīśabdalakṣyatvāt kāvyasya pratisarggasamāptau śrīśabdaprayoga iti bhadram ||    ||    || 
iti māghakāvyasya śiśupālavadhasya vallabhoddhāraṭikāyām viṃśatisarggaḥ samāptaḥ || (fol. 177r)

Colophon

samvat 819 pauṣa śudi, paṃcamī, punarvvasunakṣatra, variyānayoga, maṃgalavāla thva kuhnu saṃpūrṇṇa yāṅā juro ||

oṃ nama śrīgopīśvarāya || (fol. 177r)

Microfilm Details

Reel No. A 387/5

Date of Filming 11-07-72

Used Copy Berlin

Type of Film Negative

Catalogued by DA

Date 2002


<references/>