A 387-6 Mahāsaṅgrāmaratnakaraṇḍaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 387/6
Title: Mahāsaṅgrāmaratnakaraṇḍaka
Dimensions: 29.5 x 11.1 cm x 167 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 788
Acc No.: NAK 1/1202
Remarks: subject uncertain;


Reel No. A 387-6

Inventory No. 33425

Title Mahāsaṅgrāmaratnakaraṇḍaka

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.5 x 11.1 cm

Folios 167

Lines per Folio 9

Foliation figures in the right margin of the verso

Date of Copying NS 788

Place of Deposit NAK

Accession No. 1/1202

Manuscript Features

Two extra folios of table of contents are found in the beginning.

Excerpts

Beginning

❖ oṃ namaḥ śivāya || oṃ brahamaviṣṇurudraśakrāya namaḥ ||

jatājūṭapañcaśīrṣa kṛṣṇāṃjinamuñjamekhalāyuktaṃ |

rugmāṅgam abhayahasta vidyādharakuṇḍikākhyamālākhya ||

śrutismṛtiśabdapūrita sraṣṭā jagataś ca suraguruḥ śrīmān |

jaya jaya hansavimāna kamalāsana pātu vo nityaṃ || (fol. 1v)

ārṇṇasadṛśamahāraṇas tasminn uddhṛtya sahitAlApaṃ |

dharmmārthakāmasuhṛdaṃ mokṣārthaguṇanidhānaśrotavyaṃ ||

ujjaininagaramadhye jayadevanṛpasya divya āsthāne |

viprendro dharmmaṛṣabhaṃ kathayati kathā pravarttamānānāṃ || (fol. 2r)

Sub-colophon

iti mahāsaṃgrāmaratnakaraṇḍake prītisaṅgamano nāma sarggaḥ || (fol. 7r)

iti mahāsaṃgrāmaratnakaraṇḍake śrīvikramādityavijayo nāma śarggaḥ ||(fol. 14r)

iti mahāsaṃgrāme ratnakaraṇḍake kundadattāharaṇo nāma sarggaḥ || (fol. 16r)

iti mahāsaṅgrāmaratnakaraṇḍake kavaḍākhyarākṣasavadho nāma sarggaḥ || (fol. 19v)

iti mahāsaṅgrāmaratnakaraṇḍake dvijavaravijayopākhyāno nāma sarggaḥ ||(fol. 30v)

iti mahāsaṃgrāmaratnakaraṇḍake bandhuguptasamāgamano nāma sargga || (fol. 40r)

iti mahāsaṅgrāme ratnakaraṇḍake rāṇānispādano nāma sarggaḥ || (fol. 52v)

iti mahāsaṃgrāme ratnakaraṇḍake subhadrāprasavano nāma sarggaḥ || (fol. 60r)

iti mahāsaṅgrāme ratnakaraṇḍake mātāputrau samāgamanau nāma sarggaḥ || (fol. 65r)

iti mahāsaṃgrāme ratnakaraṇḍake barhikāvivāho nāma sarggaḥ || (fol. 65v)

mahāsaṃgrāme ratnakaraṇḍake ubhayadalārambho nāma sarggaḥ || (fol. 71v)

iti mahāsaṅgrāme ratnakaraṇḍake khundavijayo nāma sarggaḥ || (fol. 74r)

iti mahāsaṃgrāme ratnakaraṇḍake khundanispādano nāma sarggaḥ || (fol. 75r)

iti mahāsaṅgrāme ratnakaraṇḍake goṅgavadho nāma sarggaḥ || (fol. 78v-79r)

iti mahāsaṃgrāme ratnakaraṇḍake upaviṣṭavadho nāma sarggaḥ || (fol. 94r)

iti mahāsaṅgrāme ratnakaraṇḍake maruṇḍanagarapraviṣṭo nāma sarggaḥ || (fol. 98r)

iti mahāsaṅgrāme ratnakaraṇḍake bhīmasañjīvano nāma sarggaḥ || (fol. 102r)

iti mahāsaṅgrāme ratnakaraṇḍake bhīmanāgalokagamano nāma śarggaḥ || (fol. 104v-105r)

iti mahāsaṃgrāme ratnakaraṇḍake bhīmarājābhiṣeko nāma sarggaḥ || (fol. 108v)

iti mahāsaṃgrāme ratnakaraṇḍake bhīmanispādano nāma sarggaḥ || (fol. 115r)

iti mahāsaṃgrāmaratnakaraṇḍake mahābhīmagandharvvalokagamano nāma sarggaḥ || (fol. 120v)

iti mahāsaṅgrāme ratnakaraṇḍake mahābhīmapratyāgamano nāma sarggaḥ || (fol. 123r)

iti mahāsaṅgrāme ratnakaraṇḍake sūryādityavijayo nāma sarggaḥ || (fol. 125v)

iti mahāsaṃgrāme ratnakaraṇḍake śālavāhanavijayo nāma sarggaḥ || (fol. 127r)

iti mahāsaṅgrāme ratnakaraṇḍake mahābhīmanispādano nāma sarggaḥ || (fol. 129v)

iti mahāsaṃgrāme ratnakaraṇḍake kārttavīryavaddho nāma sarggaḥ || (fol. 135r)

iti mahāsaṃgrāme ratnakaraṇḍake kāśyapapratyāgamano nāma sarggaḥ || (fol. 137r)

iti mahāsaṃgrāme ratnakaraṇḍake bhārggavanirggamano nāma sarggaḥ || (fol. 138r)

iti mahāsaṃgrāme ratnakaraṇḍake rāmasya yajñasamāpti nāma sarggaḥ || (fol. 141v)

iti mahāsaṃgrāme ratnakaraṇḍake jayavarṇṇano nāma sarggaḥ || (fol. 145r)

iti mahāsaṃgrāme ratnakaraṇḍake maṃgalastrīsamāgamano nāma sarggaḥ || (fol. 147v)

iti mahāsaṃgrāme ratnakaraṇḍake jayamaṃgalaniṣpādano nāma sarggaḥ ||(fol. 149v)

iti mahāsaṅgrāme ratnakaraṇḍake kāmasenīvināso nāma sarggaḥ || (fol. 157v)

End

khaḍgalagnaṅ galan dṛṣṭvā svāminaṃ śūdrakāhvayaṃ |

dvipañcāśan mahāvīrāḥ khaḍgai kaṇṭha pracakrire ||

tato haragaṇāḥ sarvve ṣūdrakāḍhyā mahābalāḥ |

kṛtvā jayajayākāraṃ tato kailāsam uttamaṃ ||

rudrasā pārśve samprāptaḥ śūdrako nucaraiḥ saha |

tato badhulavīreṇa bandhuguptena dhīmatā ||

pālitas tvaṃ mahārāja cakravarttipade mṛtaḥ(!) |

imāṃ śūdrakadevasya kathāṃ vīrajayātmikāṃ ||

ye śṛṇvanti narā dhanyāḥ śivena kathitām purā |

teṣāṃ raṇe jayaprāptir iṣṭatheḥ siddhyate dhruva ||

yata vīrakathā vṛttā tatra gacchanti sampada || ||

Colophon

❁ svasti || nānāguṇādhāradhāmādhipadhāmaghorasaṃgaradurddharadviradayūthapatipādo-ddhṛtadhūlidhūsarita… nepāleśvaramahārāja-vidagdhacūḍāmaṇisakalarājacakrādhī-śvara-śrīśrīrājarājendrakavīndrajayapratāpamallaparamabhaṭṭārakadevasyapuṣṭakaṃ || śubha || samvat 788 mārggaśiraśuklaḥ caturddaśyān tithau kṛttikanakṣatre śivayoge aṃgāravāsare likhitasampūrṇṇaṃ || (fol. 167v)

Microfilm Details

Reel No. A 387/6

Date of Filming 11-07-72

Exposures 170

Used Copy Berlin

Type of Film Negative

Remarks An exposure covering 165v-166r is missing in microfilm.

Catalogued by DA

Date 2002