A 388-3 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 388/3
Title: Śiśupālavadha
Dimensions: 27.5 x 10.5 cm x 267 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6891
Remarks:

Reel No. A 388/3

Inventory No. 65567

Title Śiśupālavadha

Remarks with Mallinātha's commentary

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete and damaged

Size 28 x 10.5 cm

Binding Hole

Folios 267

Lines per Folio 9–11

Foliation numerals in the verso side; mārginal title: mā. kā. pra.

Place of Deposit NAK

Accession No. 5-6891

Manuscript Features

Excerpts

Beginning of the root text

yiyakṣamāṇenāhūtaḥ pārthenātha dviṣanmuram |
abhicaidyaṃ (4) pratiṣṭhāsur āsīt kāryadvayākulaḥ || 1 ||    ||    || (fol. 1v3–4)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

athāsmin sarge mantravarṇanāya bījaṃ vapati yiyakṣamāṇeneti athendrasaṃdeśaśravaṇānantaraṃ yiyakṣamāṇena yaṣṭum icchātā yajateḥ sannantāllaṭaḥ śānac pārthena pṛthāputreṇa (2) yudhiṣṭhireṇa tasyedam ityaṇa anyathā strībhyo ḍhak syāt tataḥ pārtheya iti syāt āhūta ākāritaḥ hvayateḥ karmaṇi kte saṃprasāraṇadīrghau tathā abhicaidyaṃ śiśupālaṃ prati lakṣaṇenābhipratī ābhimukhye ityavayayaībhāvaḥ abhirabhā(5)ga iti karmapravacanīyatve tadyoge dvitīyā vā pratiṣṭhāsuḥ prasthātum icchuḥ tiṣṭhateḥ sannantād upratyayaḥ muraṃ dviṣanmurāriḥ dviṣo ʼmitre iti śatṛpratyaye na lokā–ity atra dviṣaḥ śatur vā iti (7) vaikalpikaḥ ṣaṣṭīpratiṣedhaḥ kāryadvayena surakāryasuhṛtkāryarūpeṇākulo vipratiṣedhād āvaśyakatvāc ca dvayoḥ saṃdihāna āsīt ato mantrasyāyam avasara iti bhāvaḥ || 1 ||    || (fol. 1v1–2)

End of the root text

priyakaraparimārgādaṃganānāṃ yadā bhūtyunaradhikataraivasvedatoyodayaśrīḥ ||
atha vapurabhiṣekaṃ tās tadāṃbhomirīṣurvanaviharaṇ she damlānam amlānaśobhāḥ 75 || (fol. 26r4–5)

End of the commentary

aṃbhobhiraṣektuṃ īṣuḥ | ichati sma Iṣer liṭ || atra pūrvavākyasyo bharavākyathaṃ samarthana hetutve nīpanivaṃdhādvākyārtha hetukaṃ kāvyaliṃgam alaṃkāraḥ lālinīvṛttam uktavvakṣyate || 75 || (fol. 26r7–9)

Colophon

iti śrīdattakasūnor māghasya kaveḥ śiśupālavadhamahākāvye vanahihāro nāma saptamaḥ sargaḥ || 7 ||    ||
śubham astu ||    ||    ||
iti śrīpadavākyapramāṇapārāvārapārīṇa śrīmahāmahīpādhyāyakolavalamallināthasūriviracitāyāṃ māghavyādhyāyāṃ saptamaḥ sargaḥ || 7 ||    || śubhaṃ || (fol. 26r9)

Microfilm Details

Reel No. A 388/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 01-10-2003