A 389-15 Bhāminīvilāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 389/15
Title: Bhāminīvilāsa
Dimensions: 24.7 x 9.1 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2390
Remarks:


Reel No. A 389-15

Inventory No.

Title Bhāminīvilāsa

Remarks

Author Jagannātha

Subject Kāvya

Language Sanskrit

Reference SSP 3758

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.7 x 9.1 cm

Folios 20

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhāminīvi. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/2390

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || || ||

digante śrūyante madamalinagaṃḍāḥ karaṭinaḥ kariṇyaḥ kāruṇyāspadam asa[[ma]]śīlāḥ khalu mṛgāḥ ||


idānīṃ llokesminn anupamaśikhānāṃ punar ayaṃ

nakhānāṃ pāṇḍityaṃ prakaṭayatu kasmin mṛgapatiḥ || 1 || (fol. 1v1–2)


«Sub-colophons»

iti śrīpaṇḍitarājajagaṃnnātha(!)viracite bhāminīvilāse anyoktyākhyo vilāsaḥ prathamaḥ || 1 || (fol.8v1‒2)

iti śrīpaṇḍitarājajagannāthaviracite bhāminīvilāse śṛṃgāre dvitīyo vilāsaḥ || || (fol.15v1‒2)

iti śrīpaṃḍitarājajagannāthaviracite bhāminīvilāse vipralāpe karuṇatṛtīyo vilāsaḥ || 3 || (fol.16v12‒14v1)


End

śāstrāṇy ākalitāni nityavidhayaḥ sarve pi saṃbhāvitā

dillīvallabhapāṇipallavatale nītaṃ navīnaṃ vayaḥ ||

saṃpraty ujjhitavāsanaṃ madhupurīmadhye hariḥ sevyate

sarve paṇḍitarājarājatilakenākāri lokādhikam || 37 ||


durvṛttā jārajanmāno hariṣyanttīti śaṃkayā ||

madīyapadyaratnānāṃ maṃjūṣaiṣā mayā kṛtā || 38 || (fol. 20r1‒3)


Colophon

iti śrīpaṇḍitārājagannāthaviracite bhāminīvilāse śāntaś caturtho vilāsaḥ samāptatām ajījanat || (fol. 20r3‒4)


Microfilm Details

Reel No. A 389/15

Date of Filming 12-07-1972

Exposures

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by AN

Date 07-09-2010

Bibliography