A 389-2 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 389/2
Title: Śiśupālavadha
Dimensions: 28.9 x 13.8 cm x 118 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: SAM 1763
Acc No.: NAK 5/4107
Remarks:


Reel No. A 389-2 Inventory No. 65502

Title Śiśupālabadha

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 28.9 x 13.8 cm

Folios 118

Lines per Folio 9

Foliation numerals in upper left and lower right margins of verso.

Marginal Title Māgha.

Scribe Manasārāmasvāmī

Date of Copying Samvat 1763 māgha śukla tṛtīyā śanivāra

Place of Copying Kāsī, raṃdhanagara samīpa

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-4107

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśaparadevatābhya(!) namaḥ || śrīkṛṣṇāya namaḥ ||

śrīsarasvatīrūpāya gurave namaḥ || ||

śrīyaḥ patiḥ śrīmati śāsituṃ jagaj jagannivāso vasudevasadmani ||

vasan dadarśāvataraṃtam ambarād hiraṇyagarbhāṃgabhuvaṃ muniṃ hariḥ || 1 ||

dvidhākṛtātmā kim ayaṃ divākaro vidhum arociḥ kim ayaṃ hutāśanaḥ ||

gataṃ tiraścīnam anurusāratheḥ prasiddham ūrdhvajvalanaṃ havirbhujaḥ || 2 ||

(fol. 1v1-4)

End

śriyā juṣṭaṃ divyaiḥ sapaṭaharavair arcite puṣpavarṣair

vapuṣṭacaidyasya kṣaṇamṛṣigaṇaiḥ stūyamānaṃ nirīya ||

prakāśenākāśe dinakarakarān vikṣipat vismitākṣair

narindrair aupendraṃ vapur atha viśad dhāma vīkṣāmbabhūve || 79 || ||

(fol. 117v9-118r2)

Colophon

iti śiśupālabadhe mahākāvye śryaṃke māghakṛtau śiśupālabadho nāma viṃśatitamaḥ sargaḥ || 20 || || śrīkṛṣṇārpaṇam astu || śrīkṛṣṇa(!) māṃ pātu || || śrīrāmāya namaḥ || saṃvat 1763 varṣe maghamāse śuklapakṣe tritīyāyāṃ śanivāre liṣataṃ(!) manasārāma svāmi mustāvāda kāsiṃraṃdhanagararmadhye || svayaṃ paṭhanārtha(!) śubham astu ||

māghakāvyaṃ mahādbhutaṃ ⟪nārdaśrīkṛṣṇavarṇanaṃ⟫ nāradakṛṣṇavarṇanaṃ ||

śiśupālabadhokhyā[[naṃ]](!) taṃ paṭhatavyaṃ(!) prayatnataḥ || 1 ||

(fol. 118r2-6)

Microfilm Details

Reel No. A 389/2

Date of Filming 11-07-072

Exposures 121

Used Copy Kathmandu

Type of Film positive

Remarks Fols. 22 and 109 are twice filmed.

Catalogued by JU

Date 30-09-2003

Bibliography